पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ४, अ ८० व ५. । बृहद्रयिम् सहाधनम् विश्ववारम् सर्वस्य वरणीयम् रथप्राम् प्रातिः सामर्थ्यादिह गत्यर्थः । श्येन गन्तारम् । पूरणार्थं एव वा प्राति: देवरधानाम् आपूरयितारम् । वाय्यापूरितानि हि देवविमानानि शीघ्रं गच्छन्ति । परस्टवर्धर्चः प्रत्यक्षकृतः मिस वाक्यम् | युतद्यामा दीरथः नियुक्तः तृतीया मयमैषा | नियुद्भिः यसवाभिः पत्यमानः गच्छन् कविः मेघावी कविम् भैघाबिनम् यजमानम् इयक्षमि मनोवेरिरूपम्, न यः । अशिशिषसि । व्याप्तुमिच्छसोत्यर्थः । हे प्रयवयो! प्रकर्षेण यष्टव्य | ॥ ४ ॥ २१५४ वेङ्कट० प्र गच्छति वायुम् प्रति बुभूपतः बृहती बुद्धिः महाधनम् सर्वैरणीयम् स्तोतॄणां स्थस्य घनेन पुरवितारम् शरीरेण वा महता रथं पूरयन्त्रम् | दोसगमनः नियुक्तः प्रति गच्छन्' कविः कविम् प्रति गच्छसि हे प्रकर्षेण महच्य! ॥ ४ ॥ समे वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मान् मन॑सा युजानः । येन॑ नरा नासत्येप्र॒यध्ये॑ व॒र्तिर्या॑थस्तन॑याय॒ त्मने॑ च ॥ ५ ॥ सः । मे॒ । वपु॑ः । छ॒व॒य॒त् । अ॒श्विनो॑ः । यः । रथैः । वि॒रुवन् । मन॑सा । सु॒जानः । येन॑ । न॒रा । जा॒स॒त्या॒ा । इ॒ष॒यध्ये॑ । ब॒र्तिः | स॒थः । तन॑मा॒य | मने॑ । च॒ ॥ ५ ॥ स्कन्द० अश्विनावध स्तूयेते | सः मे गम नपुः यत् रूपं छादयतु । केन | सामर्थ्यात् ।

  • श्वेत आगमनेग | अनागतश्व छावयितुं न शक्कोति, अतोऽत्राच्छादनेनागमन प्रतिपाद्यते ।

मत्समीपम् लागच्छत्वित्यर्थः । कः सः । सच्यते – युवयोः अश्विनोः स्वमूतः यः रथः विरुपमान् विविधदीप्तिमान मनसा युजानः ताच्छील्येऽयं चानश् । मनसा योजनशीलः । युयुक्षितमात्रः स्वयमेव यो युज्यत इत्यर्थः मेन प्ठ हेनरा | मनुष्याकारी! नासत्या ! चासत्यनामानौ ! । यद्यपि चाश्विनोरेको नासत्यनामा दस्त्रनामाऽपरः, तथापि 'साइर्याद दममोर्चासत्यव्यपदेशः । यद्वा न' असत्यौ सत्यावेद । इपयध्यै नेदम् इषेधतो रूपम्। कि हिं| इडियननाम सस्मात तरकरोति वृति णिचू, ण्यन्ताह 'तुमचें सेसेनसे असेन्सेक सैनध्ये (पा ३,४,१ ) इति अध्ये प्रत्ययः ॥ अन्न फर्तुम् । दातुमित्यर्थः । वर्तिः वर्तन्या प्रसिद्धेन मार्गेण याथः गच्छथः । कस्मै अन्न दातुम् । दच्यते - तनयाय अपत्याय यदा स्तोतुथ मने च सरमने च ॥ ५ ॥ पेट सः महाम् रूपम् प्रकाशपति | अश्विनोः स्वभूतः यः रथः विरोधनवान् मनसा युज्यमानः | येन देनेवारी !! नाम मन्नं कर्तुम् साम्याथः पुत्राय भरमने पित्रे च ॥ ५ ॥ " इति चतुर्थाटके अष्टमाध्यामे पचमो वर्गः ॥ पर्जेन्पवाता चूपमा पृथि॒व्याः पुरी॑पाणि जिन्वत॒मध्यनि । स॒त्य॑श्रुतः॑ ऋ॒क्यो॒ यस्य॑ गी॒भि॑िर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥ ६ ॥ १. नाशि जि हो.फ.मुंगे. १० ला] मुह 11 मथा झूको १२ १२. नारित मूको, २. बुर गालिः मूको, ३. ॰॰ो. ४.४०५, रानाम ७. योजनपुरानमाः मूको ८.८. यमको ९ शास्त्रि को