पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४७, मे २६ ] पठं मण्डलम् बन॑स्पते वी॒ड्व॑ह्म॒ो हि भूया अ॒स्मत्स॑खा ए॒तर॑णः सु॒वीर॑ः । गोभिः॒ः सन्न॑द्धो असि वी॒ऴप॑स्वास्थ॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ २६ ॥ धन॑स्पते । वी॒ळुऽअ॑ङ्गः 1 हि । भुयाः । अ॒स्मतसंखा । प्र॒तर॑णः । सु॒वीर॑ः । गोभि॑ः । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑श्व आ॒ऽस्मा॒ता । ते॒ | जयतु । जेवानि ॥२६॥ स्कन्द० "वनस्पतिदेयत्यस्तृचः पर.' वनस्पतेप्रमृति' | रथदेवस्योऽयं परस्तृचो' 'वनस्पत्ते' इत्येतस्मारप्रभृति । पुतदादिरित्यर्थः । वनस्पतिशब्दोऽयम् 'अथापि ताहितेन कुल्लवभिगमा भवन्ति' ( या २, ५ ) रथ! दोड्यङ्गः द्वि इत्येवं यनस्पतिविकारे प्रयुक्तः । हे यनरपते | वनस्पतिविकार ! बीजूनि संसधानि ददानि न्यायस्य स वीवद्र | हि शब्दस्तुपरणः एवार्थे था। एतादृशानयत्र एवं भूयाः भव त्वम् अस्मत्सदा अस्माकं सविस्थानीयः सरिपरदैन चाय सद्गतं व्यसनेषु अद्दानें लक्ष्यते यथा सखा सख्युसनेवहाता तथा त्वम् अस्माकम् भद्दाता भवेत्यर्थः । अतरणः प्रतीयेते येन सग्रामः स प्रतरणः सद्यामनिर्वहण समर्थ इत्यर्थः सुवीरः शोभनवीरयुक्तः । यहते योरो योद्धा स शोभनः अभीररस्त्वित्यर्थ: 1 कस्मात् । अभ्यते – गोभि. सन्नद्धः असि गोशातविकाररचर्माणि श्लेष्मा चोच्यते ( या २,५ ) । एकवाक्यताप्रसिद्धयर्थं च तच्छदावध्याहायो । यस्मानोविकारैश्चमभिः लेष्मणा च सधः इ बन्धने | सम्यक् योऽसि तस्मात् कृतदाच्यम्युपायत्वात् वाळ्यस्व चीडवतिः संस्तम्भस्मी | संस्तम्भय हृदीकुरु आत्मानम् । दृवीकृतपति चात्मानं त्वयि आस्थाता मारोहा से राजयतु जेवानि शृयार्थे अयं स्त्र-प्रत्यथः । ‘जेतन्यादि शत्रुसैन्यानिशत्रुधनानि वा ॥ २६ ॥ परी तृषो दुन्दुभिदैवत्यौ', ऐन्द्रोऽन्स्योऽधंचें. बनस्पते । दाङ्गो भव अरमत्सखा प्रतरणः शोभनवीरयुक्तः । गोविकारैः चर्तीभिः सन्नद्धः असि | स्तब्धो भववाह | आस्थाता ते जयतु जिवन्याति ॥ २६ ॥ दि॒वस्पृ॑थि॒व्याः पयो॑ज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सह॑ः । अ॒पामोन्मानं॒ परि॒ गोभि॒राष्ट॑त॒मिन्द्र॑स्पु वने॑ ह॒विषा॒ रथे॑ यज्ञ ॥ २७ ॥ दि॒वः 1 पृ॒थि॒व्याः । परि॑ । भोज॑ः । उऽभू॑तम् । वन॒स्पति॑ऽभ्यः | परि॑ि । आऽर्भूतम । सईः । अ॒पाम् । अ॒ज्मान॑म् । परै । गोर्भः । आयु॑तम् । इन्द्र॑स्प | वज्र॑म् | ह॒षि | रम् | य॒ज ॥२७॥ 1 J २१३१ स्कन्द० दिवः च पूथिव्याः च भोजः दलै सातः परि उद्भूतम् बैठतम् पिण्डीकृतम्रपाना व्यवस्थापितम् । कारणस्य डि सार. २ 11. वन पर गुडो. बाता कु. ५ भाडाता०६. गोशब्द फो. भूको दुरिदेव समुधिस्यममुविधाय कार्यारमनायव विएते | परस्सव मूडो. ०. दामादामूको. ३.३. भारतम् मूको. . नेमा ४८. जपान..... नानि १०.मू.