पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ४५, मं ११] मण्डलम् इन्द्र॑॑ ॥ मूळ । मह्म॑म् । ज॒वातु॑म् । इ॒च्छ॒ | चो॒दय॑ । धिय॑म् | अय॑सः । न । धारा॑म् । 1 यत् । किम् । च॒ | अ॒हम् | त्वा॒ऽयुः | इ॒दम् । वदा॑म । तत् । जुषस्व । कुधि | मा । दे॒वऽव॑न्तम् ॥ १० ॥ स्कन्द० हे इन्द्र | भृ सुखय । किम् । सामर्थ्यात् माम् । मम सुखं कुर्वियर्थः । महाम् तादृध्ये एप चतुर्थी मदये जीवातुम् जीविकाम् इच्छ इच्छया चात्र तत्पूर्वकत्वात् करणं लक्ष्यते । जीवनोपायं च मम दुर्वियमं । अथवा जीवितम् एव जीवातुः उच्यते। मदर्थें जीवितं च इच्छ| म दीर्घायुषंकर्षियर्थः । चोदय धियम् आरमीयाम् । कथम् । अयसः न घाराम् अयशशब्देन प्रकृति- पाय्देन तद्विकारस्य खड्गकुठारादेरभिधानम् | लोहमयस्य खड्गकुडारादेखि धाराम् । शीघ्रमेवत् प्रतिपद्यस्य धम्मयोक्तमित्यर्थः । अथवा चोदय प्रशाम् अस्मदीयाम् अयोमयखड्गबुठारादिधाराम् इवेति । तीक्ष्णप्रज्ञं च म कुर्विसर्थः । किञ्च यत् किम् च कशब्दश्चिच्छदायें । अन्यदपि यत्किञ्चित् यहम् त्वायुः तव नियं कामयिता चदामि तत् जुषख सेदस्व नित्यं कुर्वित्यर्थः । किच कृषि कुरु मा देववन्तम् देवैरिज्यमानस्ततम् | यष्टारमित्यर्थः । अथवा देवशब्दोऽत्र प्रकरणाद् इन्द्र- वृत्तिरेव । त्वया देवेन* इण्यमानेन अनुप्राहकेण था तद्दन्तम् भवतो यष्टारं नित्यानुमाझं वेलर्थः ॥ ३० ॥ २१२१ वेङ्कट० इन्द्र! सुखय माम्, मझम् जीवनम् इच्छ, चोदय मयि स्ववीयां इद्धिम् सेः इव धाराम वीक्ष्णाम् । यत् किम् च अहम् त्यस्कामः इदम् वदामि स्तोत्रम् तत् जुषस, कृषि माम् ईश्वरवन्तम् ॥ १॥

  • इति चतुर्थाष्टके सप्तमाध्याये एकत्रिंशो बर्गः ॥

ऋ॒चार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हने सु॒हवं॑ श॒र॒मिन्द्र॑म् । छ्या॑मि श॒क्रं पु॑रुहू॒तमिन्द्रः॑ स्व॒स्ति नो॑ म॒घवा॑ घृ॒ात्त्रिन्द्र॑ ॥ ११ ॥ आ॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् | इन्द्र॑म् | ह॒वैऽहवे | सु॒ऽव॑म् । शूर॑ग् । इन्द्र॑म् । हृया॑मि । श॒क्रम् । पु॒रु॒ऽहु॒तम् 1 इन्द्र॑म् । स्व॒स्ति । न॒ः । स॒धऽ । घृ॒तु॒ इन्द्र॑ः ॥ ११ ॥ एफन्द० त्रातारम् पाळवितारम् । फम् । इन्द्रम् | कीडशम्। अवितारम् नृष्टयर्थोऽत्रावतिरन्तार्न दिवण्यर्थश्च । तर्फेसितारम् इन्द्रम् सुष्यु ईश्वरम् हवेहवे योद्धा प्रतियोहार याद्वयेत सहवः समानः शस्मिन् ॥ हवेहवै सर्वत्र सङ्क्रामे सुवम् स्वाद्वानम् शूरम् विकान्तम् इन्द्रम् इन्धी दीती, इत्यस्यैवद्रूपम् । इन्द्रम् इदं दीसग कृयामि आयामि। शवम् कम् पुरहूतम् बहुभिराहूम् इन्द्रम् इन्धेरिन् । द्व-शब्दस्तु द्रातेः इमतेः वा गविकर्मण दीसान् भाइमनीपादीन् शत्रून् वा प्रति सन्तारम् । यज्ञे आह्वयनोग्रादीन् प्रति बलवद्भिव शत्रुभिः सह सद्‌मामेषु गन्तारमित्यर्थः । अपना पहुकृत्वः इन्द्रशब्दधुः परस्पर निरपेक्षाणि 'भिचान्येवैतानि घाषणानि । प्रतिवाक्यं यामीत्यस्मानुषः १ १. दारिरिस मूको २. प्रतिष मूको ६.६. इम्पेरिन्द्राईम मूको. ठानिवि मिळावाक्यान्वि -१६५ दंयेन दि. ३.चालु.मू. ७ इन्दार यज्ञेषद्भिर्गमूको, ५०५ जान्ति मूहो. ८-८. मिलाने बानपानि