पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१२ ऋग्वेदे सभाध्ये [ अ ४, अ ७ व २८. धनवन्तो मत्तोऽन्येऽपि तेभ्यश्च मह्यं व केवलस्तुतिकारिणेऽपि यवय पृथक् कुरु च । किम् । दिद्युम् दिसुदिति वज्रनाम (तु. निध २,२०) | सत्यार्थ छान्दसस्त्रकार लोपः । बज्रम् आरमीयम् क्षायुधम् । कुतः । एभ्यः पूर्वोकेभ्यः एव । देहि । वज्रं च एभिः सम्बद्धं कुरु | माघ पुनानं वज्रेण हिंसीरित्यर्थः | अपवादो अवखण्डने इत्यस्य दिः । भवखण्डनम् एकदेशविनाशः | तेभ्यः पृथक् कुरु । एकदेशविनाशमयां मा कार्पोरित्यर्थः ॥ ९ ॥ 2 बेङ्कट० इन्द्र | त्रिधातुसन्धानम् गृहम् ग्रिकक्ष्यम् अबिनाशयुतम् दीप्तम् यच्छ इबिष्मद्भ्यः पुत्रेभ्यः महामू च । प्रयक् क्रुरु चन्नम्' एम्मः पुत्रेभ्यो मतश्च ॥ ९ ॥ ये ग॑व्य॒ता मन॑सा॒ा शत्रुमाद॒भुर॑भित्र॒घ्नन्ति धृष्णुया । अर्ध स्मा नो मघवनिन्द्र गिर्वणस्तनूपा अ॒न्त॑मो भव ॥ १० ॥ ।। ग॒व्य॒ता । मन॑सा 1 शत्रुस् । आ॒ऽद॒भुः । अ॒भप्र॒घ्नन्त | धुण्या अर्ध । स्म॒ । नुः । म॒ध॒ऽव॒न् । इ॒न्द्र॒ | गिर्वणः । त॒नुऽपाः | अन्त॑मः । भव॒ ॥ १० ॥ स्कन्द० ये गन्दता शत्रूणांना इच्छिता मनसा शनुम् वैरिणम आदभुः हिंसन्ति माध्यि अभिनन्ति अभिमुस्थेन च ममन्ति | कञ्चित् मारयन्ति कचित ब्राडयन्तीत्यर्थः । धृष्या प्रथमाबहुवचनस्वार्थ याच हृष्णवः अभिभवनशीलाः। अथ स्मद्वाप्येत पदपूरणी छन्दाय तच्छन्दोऽध्याहायैः। अनयोरेव था भन्यतरस्तच्छन्दार्थे तेम्वः नः भस्माकम् हे मघवन् ! # धनवन् ! इन्द्र | गिर्वणः स्तुतिभिः सम्मजनोय | स्तुतीम वा सम्मत ! तनूवाः शरीराणां रक्षिता' अन्तमः सधिकृष्टतमः मच। सर्वदा घ सझिकृष्टो भवेत्यर्थः ॥ ३० ॥ F घेङ्कट० ये गामिच्छता' मनसा शत्रुम् आदनुवन्ति अभिभवन्ति टाः | मघवन् | इन्द्र गिर्वणः । शरीराणां रक्षकः हानू अन्तितमः भव ॥ १० ॥ " इति चतुर्थाष्टके सप्तमाध्याये बिंशोधग: n अवं॑ इ॒मा नो वृ॒धे भ॒वेन्द्र॑ नि॒यम॑वा युधि । यद॒न्तरि॑क्षॆ प॒तये॑न्त प॒र्णनो॑ दि॒द्यव॑स्त॒म्ममू॒र्धानः ॥ ११ ॥ तेषु अस्माफम् अर्धे । स्म॒ । नु॒ः । वृधे । म । इन्द्र॑ । न॒यम् । अ॒घृ॒ । युधि॑ि । यत् । अ॒न्तरि॑क्षं । प॒तये॑न्ति । प॒र्णिन॑ः । दे॒द्यः । ति॒ग्मऽमू॒र्धानः ॥ ११ ॥ स्कन्द्० अप इस इति पदपूरणी| यदन्तरिक्ष इति यच्छन्दात् तदाशब्दोऽध्याद्दायैः । अनयोरेव वाऽन्य- वरः सदाशब्दस्याउ घ्याययेषः । स नः अस्माकम् वृधे अवलक्षणायै वृद्धयै भव श्यम् । हे इन्द्र | "वदेव च नायम् नेवारम् | तनहाई मामित्वर्थः । श्रव पालय युधि युद्धे । कहा | उपते – यत् यदा अन्तरिले पनयन्ति चोदुष्टभिः परस्परख: । क्षिप्यमाणा गच्छन्ति । 1. दम् मूडो २.२ .म.लि. ३. निपन्ति वि. ४. नादिव भूको. ५. दादरीरिनाम् ७. पेन मूको. ८. गाहामि वि रूपं 'मित एपं. ६० नारित रुपे. [१०-१० मालिको. ११. हा मूको १२.१२. देवपनाव मूको. १२. स्परी ( 'कति) गुफो. fa'. राति