पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९०५ पष्मण्डलम् हू ४५६ मे ११) वेङ्कट० अरमाकम् इन्द्र। भवतु ते स्तोमः वोद्धृतमः अस्तिकतमः | अस्मान् महते घनाय प्रेरव ॥ ३० ॥ अधि॑ि यु॒षुः प॑णी॒नां वषि॑ष्ठे मूर्धन॑स्थात् | उ॒रुः फनो न गा॒ाङ्गधः ॥ ३१ ॥ अधि॑ । ब॒वुः । प॒णी॒नाम् । वर्ध॑ष्ठे । मुर्धन् । अ॒स्वा॒ात् । उ॒रुः । कक्ष॑ः । न । वा॒ङ्गयः ॥३१॥ स्कन्द० "भुंतु तक्षाणम् ऋचः स्तुवन्ति तिलः एताः 'अधि चुः पप्णीनाम् ” श्रृथुनामानं तक्षाणम् "अधि वृत्रुः पीनाम् इत्येता तिसः ऋघः स्तुवन्ति । वृचुनामा तक्षा भासां देववेत्यर्थः। अमेतिहासमाचक्षते -- भरद्वाजोऽरण्ये पर्यटन् सुधा पिपासया व परीठो महावने तक्षकर्म कुर्वाणं वृद्धं ददर्श तम् उवाच अतिथि गाम् उपागतम् भवगच्छति । सोऽयुत्थाय प्राल लिमेरद्वारम् उवाच – अई राक्षा। तक्ष्णय पतितचण्डालादिभ्य इव माह्मणा न प्रतिगृह्णन्ति इवि मया श्रुतम् । तयदि यो 'धर्मो न निषिध्यते' तो मम व स्वं याचस्। म स्वं सबै भगवन्तः प्रभव इति से भरद्वाजः प्रत्युवाच 'पयो धाना फले मूलं मधु रुगनुलेपनम् । इत्यादीन्यभ्युचतानि प्रतिमाद्याणि सर्वतः ॥' इत्येतद् विदित्वा धर्मेसन्तम् अर्चय | अर्थ्यसि न मया दीयमानं किञ्चिदपि अत्याख्या- स्थामीति 1 तथेति मृयुः शतिपय 'अतिथिधर्मेण उपचय सम्, उवाच - नई शूद्रो यहुपशुः अमेध्यः | मत्संस्था एता गायो न पितृदेवतातिधीज्यासु उपयुज्यन्ते । भगवत्संस्थापयोक्ष्यन्ते । भगवता घोक्तम्-न स्वया दीयमानं किश्चिदपि प्रत्याख्यास्यासोति | तेन माम् आत्मानन गाचैय" १“स्वर्गमाजः कर्तुम् ए॒वा गाः प्रतिगृध्रसामि तस्मै गयां धेनूनां सहस्रं मददौ । दू भरद्वाजः प्रतिजना | प्रतिगृह्य च पुत्रेभ्यो भ्रात्रेय शंयत्र भाचचक्षे । अथ शंयुः मीतमनाः अधि चूचुः पणीनाम्' इत्येतेन सृचेन मृदुं तुष्टावेवि । अधि उपरि बृयुः गणनाम् स्तोतॄणाम् यपिष्टे अतिशयेन वृद्धे मूर्धन् सूर्धनि प्रधानभूते स्वर्गैकदेश अस्थात् सृदयें लुङ् | स्थास्यति । स्तोतॄणां परस्वर्गे स्थानं तस्योपरि यत् स्थानं तत् वृद्धतरं प्रधानतरं च तत् धूवुः प्रारस्वतीत्यर्थः । अथवा अस्पादित भूतकाल- प्रत्ययः॥ सामर्थ्यात् ‘क्षधि वृवुः पणोनाम्' इत्येतदेवावस्मेव समाप्यते । उपरि वृषः स्तोतृणामिति ॥ हुई स्तोतृभ्यो ददाति । यश्च यसै ददाति स तस्य माहात्म्येनोपरि । अवच्यते- माहात्म्यॆन अधि बुबुः षणीनामिति । वार्येष्ठे सूर्धन् अप्रैकवाक्यवासिद्धयर्थं पच्छन्दोऽध्याहार्यः ॥ पः अतिशयेन वृद्धे प्रधानभूते व अत्यन्तरम्ये "अरण्यदेशे अस्थात्र स्थितः । उरुः विस्तीर्णः देशव्यापी के इद उच्यते - कक्षः न गयः | मेन पूर्व नद्यद्रवती स प्रदेश: कक्षा उच्यते। गङ्गाया अयं गाइर गान एवं गाद्वयः | स्वार्थिको य-शब्दः । थथा कक्षो विस्तीर्णः उद्दत् । यो बहुपशुत्वात् गङ्गाकक्षवत् महान्तम् अरण्यप्रदेश प्राप्य निवसतीत्यर्थः ॥ ३१ ॥ ३. याव्य मूको. २.१. धर्मोहनिधि मूको, ६-६. * में यहं मूको. १०. भानश्व मूको. १२. ते मूक. १४. यस्यै मूको. १५ नास्ति मू. १६-१६. शेस- ७. दुपशमूको. 19. गावसको. १२-१२. भाज: प्रति ति ४-४. "द्वान ८. श्रीपाद १.1. वाचा भाग वेति भूको. प्रभूको. ५.५. अर्थ्यसिन् ति. मो. ९. *योज्यने मूको. “भाञः कर्तुमेतद्गाः प्रति” मूको सात् मूको. १८. पूर्ववशद मूको. ऋ-२६३