पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ४५ मे १४ ] पर्छ मण्डलम् २०९९ उपक्षपामस्य । विस्तीर्णेन कमशरोरेण श्रीर्येण यज्रेण या शत्रूणाम् उपक्षपयितेत्यर्थः । अथवा समु अभिकाङ्क्षायामित्येतस्य कर्तरि तन् । ससाय्वराष्ट्रोऽपि तस्यतेरेत्र "भावसाधन उपक्षपण- वचनः। अभिकाङ्क्षणम् उपक्षपर्ण सन्तसाय्यः । स विगतो यस्य स वितन्तसाय्यः इच्छवानपि शमूणाम् अनुपक्षपणीयः । अशक्यः शत्रुभिः उपतपयितुमित्यर्थः ॥ १३ ॥ बेट० अभूः योर 1 गीर्भिर्वननीय! महान् त्वम् इन्द्र! धने हिते सदर्शन् समामे दिखायैः ॥ १३ ॥ या च॑ ऊ॒तिर॑मित्रहन् म॒हूज॑वस्त॒मास॑ति । तया॑ नो हिनुह॒ रथे॑म् ॥ १४ ॥ या ॥ ते॒ 1 ऊ॒तिः । अ॒मित्र॒ऽव॒न् । मुक्षुर्जवःऽतमा | अस॑ति । तयो॑ न॒ः | हि॒नु॒हि॒ | रच॑म् ॥१४॥ स्कन्द० या ते तव कतिः गतिः ६ अमिबद्दन! जमित्राणां इग्तः ! मधुजवस्तगा। 'मक्षु (निय २,१५ ) इति क्षिप्रनाम। जयो वेगः | अतिशयेन क्षिप्रवेगा मभुजवस्तमा अवति मस्ति विद्यते । तथा नः सम्मान प्रति हिमुहि हि गतौ । दिनु गच्छ रथम् | तृतीयायें द्वितीयैषा | रभेनेरमधंः । अथवा स्थमिति द्वितीया स्वार्थ एव अस्मान् प्रति गमय स्थमिति । उभयथा शीघ्रम् अस्मान् प्रति स्नागच्छेत्यर्थः ॥ १४ ॥ बेङ्कट० या ते रक्षा अमित्रद्दन्! अतिशयॆन दीर्घवेंगा भवति, तथा सह अस्माकम् रथम् प्रेरय ॥ १४ ॥ स रथे॑न र॒थीत॑म॒ोऽस्माक॑नानि॒युम्व॑ना । जेपि॑ जिष्णो हि॒तं धन॑म् ॥ १५ ॥ सः । रथैन । र॒पिंऽत॑मः । अ॒स्माकैन । अ॒भि॒िऽयुव॑ना । जे । जि॒ष्यो॒ इति॑ हि॒तम् | धन॑म् ॥१५॥ स्कन्द० य उक्तगुणोऽसि सः एवं स्वेन रथेन रथीतमः अतिशयेन रथी अस्माकेन अस्मदीयेन अभियुग्वना अभियोगेन अस्माभिरभियुक्तः सहित्यर्थः । अथवा अस्माकनामियुग्वनेवि स्थस्यैवसे विशेषणे लस्माकम् सम्बन्धिना अस्मदनुमाहिणेत्यर्थः । अभियुग्वना अभियोगकारिणा जेषि जयसि हे जिष्णो! क्षमशील! हितम् धनम् | कस्य हितम् । सामर्थ्यात् होणाम् यल्लम्यम्, सहित्यर्थः ॥ १५ ॥ बेङ्कट० सः स्वम् रथीतमः अस्मदीयेन रमेन अभियोक्त्रा जय जयशील ! शत्रुषु निद्दितं प्रियं या घनम् ॥ १५ ॥ " इति चतुर्थाष्टके ससमाध्याये नयोविंशो वर्ग:९ ॥ य एक॒ इत् तमु॑ ष्टुहि कृनां विचर्षीणः | पतिर्जज्ञे वृष॑क्रतुः ॥ १६ ॥ यः।एक॑ः।इत्। तम् । ॐइति॑ । स्तुहि॒ । कृ॒ष्टीनाम् । विचर्षणिः। पतैः। ज॒ज्ञे। वृष॑ऽक्रतुः ॥ १६ ॥ स्कन्द० सम् उ स्तुति इति उकार: " पदपूरणः एवार्थ वा" । स्तुहीति थायमात्मन एवान्तरात्मनः प्रैषः सम् एव इन्द्रस्तुदीत्यर्थः । हे अन्वरात्मन् ! 1 यः कीदृशः | उच्यते यः एकः इत् इच्छन्दः भूको, १. क्षयार्थस्य मूको. २. पक्षवित मूको. ६. मड्ङ्क्षु' मूको. • मझु मूको. विः रमितमी कपं. ११-११० नास्ति मूको. ३५. मंगेन्द्र भूको. ३. तगुर मूको. ८. *ब: ल लपं. १२.भूको ४. तन्तन, मूको. ५.५. धनधूपक्ष ९. भिग्वने मूको. १०. रभितमः १२ : मूको. १४. या भूयो. ·