पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ मे २३ ] पठ मण्डलम् २०१३ बेङ्कट० वयम् देव इन्दु सहसा नायमान इन्द्रेण श्यया सद्दायेन पणिम् पलम् असुरम् अस्तन्नात् । अयम् गोधनस्य पारपि च आयुधानि इन्दु अमुष्णात्, अशिवस्य माया च ॥ २२ ॥ अ॒यम॑कृ॒णोद्व॒पस॑ः सु॒पत्नी॑र॒र्य॑ सूर्य॑ अदज्ज्योति॑र॒न्तः । अ॒प॑ नि॒घातु॑ दि॒प रो॑च॒नेप॑ नि॒तेषु॑ विन्दद॒मृतं निर्गुळ्हम् ॥ २३ ॥ 1 अ॒यम् । अ॒कृ॒णोत् । उ॒षस॑ । सु॒ऽपत्नीं । अ॒यम् । सूर्ये । अ॒घात् । ज्योति॑ अ॒न्तरिति॑ । अ॒यम् । नि॒ऽधातु॑ । दि॒न । रोच॒नेषु॑ । नि॒ते । पि॒न्द्र॒त् । अ॒मृत॑म् | निर्मूळ्हम् ॥ २३ ॥ स्पन्द० अयम् सोम अकृणोत् वृणोति करोति । किम् उपस 1 कीदृशी | सुपरनी शोभना पार विग्रीयंनमानानाम् । अयम् एवं सूर्य साहित्ये अदभाव निधाति ज्योति अन्त मध्ये | ऋस्य। सन्निध ' सूर्य॑स्यैत्र। सूर्यमव्ययमेव दीप्त करोतीत्यर्थं । अथवा सूर्ये इस्यैवज्ज्योतिरिस्पेतेन सम्वध्यत । सूर्ये यज्योति रश्मिलक्षण ससिदधाति मध्ये | कस्प | सामद मनुष्याणाम् । रविमभिरपि एकप्रकाशम् अयमेव करोतीरयम । अयम् एव सोम विधात देवमनुध्येभ्यो 'योग्यै स्त्रिभीरसैरपत' दिवि धुलोकेऽवस्थितेषु राचनेषु दीप्तेषु आदित्यरश्मियु नितेषु लोकनयेप्यप्रतिदृत- गतिष्पित्यर्थं "। अमृतम् उदफनामैतत् (निप १, १३ ) | निगृहम् विन्दत् लभते । रश्मिभिराहाय मण्डले स्थापितम् उदकमध्यप्रमेय वर्पतीत्य ॥ २३ ॥ बैङ्कट० सयम् इन्दु करोति इन्द्रेण पीत " उपरा" शोभनपतिका अपम् सूर्य ज्योति सद्धान् अत । अयम् दिवि नक्षत्रेषु निगुणम् अधात् ज्योति । अयम् विस्थानेषु निहितम् अमृतम् अनिन्द्रव ॥ २३ ॥ अय॑ द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मथुनक् स॒तर॑श्मम् । अ॒यं॑ गोषु॒ शच्या॑ प॒क्वप॒न्तः सोमो॑ दाघार॒ दश॑यन्त्र॒मुत्स॑म् ॥ २४ ॥ अ॒यम् । द्यावा॑पृथि॒ इति॑ । त्रि | स्प॒त् । अ॒यम् । रथे॑म् अ॒युनक् । स॒हाऽर॑दि॒मम् । अ॒यम् । गोषु॑ । शच्या॑ । प॒कम् । अ॒न्तरि॑ति॑ । सोम॑ । दु॒दा॒धार॒ । ददा॑ऽयन्त्रम् | उत्स॑म् ॥ २४ ॥ स्कन्द० अयम् एव सोम थायावृथिव्यौ हि स्वगायत् ष्टमि स्कभि प्रतिवन्धे प्रतिबध्नाति 1 स्वस्मिन्- स्वसिन् स्याने धारितवान् धारयति वेयर्थं अयम् एव रथम् सूर्यस्य अयुनक् युक्तवान् युटुके था। कीदृशम् । सप्तरदिमम् रश्मय प्रग्रहा उच्चन्ते । सहप्रग्रहन् । प्रदेश प्रयुज्यमाना थवा रक्ष्यते । सप्ताश्वम् इत्यर्थ । अयम् एक गोषु तच्या स्वेन कर्मणा प्रशयाच पत्रम् १ इन्द्र मूको. २ सहसल मूको ६-६ स्थे सान्निध मूको ति' ९ झुतो लाके मुको १५ उपसन मुको १४ था मूको १८ अप्रयुज्यमाना मूको ३ वलसरम् ल रूप अथवा सूथ इश्येनदर सूको १० नारित को १५ समि भूको अरतमात् मूको ५ मानाना ८८"त्रिमिति, शिमिरसरूपे 11. "त्रमेष्यको १६ मयुक्त मूको १२ पिल रूप १७ सप्ताय अझै मूको