पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४१, मं ३ ] षष् मण्डलम् ए॒ष द्र॒प्सो वृ॑ष॒भो विश्वरू॑प॒ इन्द्रा॑य॒ घृ॒ष्ण॒ सम॑कारि॒ सोम॑ः । ए॒तं पि॑त्र हरिवः स्थातस्र्य॒ यस्पेशि॑षे म॒दधि॒ यस्ते॒ अन्न॑म् ॥ ३ ॥ ए॒षः । द्र॒प्तः । वृ॒ष॒भः । वि॒श्वरू॑पः | इन्द्रा॑य । वृष्णै | सम । अरु॒ारि॒ । सोम॑ः । ए॒तम् । पि॒व । ह॒रि॒ऽव॒ः । स्था॒तः । उम्र | यस्य॑ | ईशषे | प्र॒दिवि॑ ॥ य । ते॒ । अन्न॑म् ॥३॥ । स्कन्द्र० एषः द्रप्सः रसरूपः सोमः वृषभः वर्षिता वृष्टिहतुः' विश्वरूपः 'विश्वमू’ (निप ३२,१) इति बहुनाम1 बहुरूपः,। महृचम्सादिभेदाश्रयणेन भिन्नत्वाद् बहुरूपता 1 इन्द्राय वृष्ण सवेन्द्रस्य वर्पितुरर्थाय समू अकारि संस्कृतः सोमः । एतम् हे हरिवः हरी यौ रहन्!" स्थातः ! समामे यज्ञे वाऽवस्थानशील ! हे उम्र | अमसहा !? क्रूर ! वा ॥ यस्य ईशितै प्रभवसि प्रदिषि पुराणेऽपि काले । नेवानीमैव केवलम् | यः च ते तव अन्नम् अदरदः शरीरस्थितिदेतुः ॥ ३ ॥ , 1 वेङ्कट० द्रप्सः द्रवणशील | प्रदिवि इति पुराणनामधेयम् ( ए. निघ ३, २०) मजापते विन्द्रः सोममात्मनोऽनं बधे । शिष्टं स्पष्टम् ॥ ३ ॥ सु॒त: सोम॒ो असु॑तादिन्द्र॒ वस्ता॑न॒प॑ श्रेया॑श्चिक॒तुषे॒ रणा॑य । ए॒तं ति॑तिवे॒ उप॑ याहि॑ य॒ज्ञं तेन॒ विश्वा॒ास्तवि॑ष॒रा पृ॑णस्व ॥ ४ ॥ २०७७ सु॒तः । सोम॑ः । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒िके॒तुषे॑ । रणा॑य । ए॒तम् । ति॒तिर्य॑ः । उ॒प॑ । य॒ाणि॒ । य॒ज्ञग् । तेन॑ । निश्वा॑ः । तवि॑षः । आ । पृ॑ण॒स्य॒ ॥ ४ ॥ । 1 स्कन्द० सुतः अभिपुतः सोम असुताद अनभियुषाद् सोमात हे इन्द्र वस्यान् वह आच्छावने इत्यस्य ई॑यम्सुनोदं रूपम्। आच्छावितृतः कस्म | सामंध्यत् ववोदरस्य । स्वतृतिकरण समर्पत इत्यर्थः । अयम् योऽस्माभिरभिपुतः न च वयानू एवं केवलम् | किन्त। श्रेयान् अतिशयेन प्रशस्यः । चिकितुवे पठार्थे च चतुर्थी चिकितुपः शातुस्तव रणाय | सद्भामं चिकीपः तव सामर्थ्यातिरेककर इत्यर्थः । एतद् शात्वा एतम् अस्मदीयं है तितिर्वः | सीवन् !” । किम् ॥ सामध्यांत् सद्‌मामान् | बहुषु समामेष्वसुराणां जैतः! इत्यये 1 उप याहि उपगच्छ यज्ञम् उपगम्यतेन पूर्वतन सोमेन विश्वा सर्वोः तविषीः बलानि स्वसेनालक्षणानि आ पृणरव श्रीणने । आमीणय | सर्पय इत्यर्थः ॥ ४ ॥ पेङ्कट० गुतः अयम् स्रोमः अमृतात् निहिताव सोप्यमाणात घसीयान् भवति, मन्नस्याच अयम् भाज्ञाय सुभ्यम् रक्षणकर्मणे | सम् एतम् सोमम् उत्तरित | उपद्रवाणाम् उप गच्छ| तेन सोमेन पीतन विश्वानि आमनो बानि आ पूरय ॥ ४ ॥ ● ह्वया॑मसि॒ त्वेन्द्र॑ याद्य॒र्बाडनं॑ ते॒ सोम॑स्त॒न्वैँ भयाति । शत॑क्रतो मा॒दय॑स्या सु॒तेषु॒ प्रास्माँ अ॑त्र॒ पृत॑नासु॒ प्र वि॒क्षु ॥ ५ ॥ १.को. 9. फेडेमूको. १. ईतनः मूको. २. वशन् मुको, मूो. ब. मिण मूफो. ७. स्पेष्यमाणान् ५. ०ौगंदाम्