पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ४, ७, १२. अस्य॑ पिच॒ यस्य॑ ज॒ज्ञान इ॑न्द्र॒ मदा॑य॒ ऋत्वे॒ अपि॑यो विरप्शिन् 1, तमु॑ ते॒ गावो॒ो नर॒ आपो॒ो अहि॒रिन्द्रं॒ सम॑ह्मन् प॒ीतये॒ सम॑स्मै॑ ॥ २ ॥ अ॒स्य॑ । पि॒त्र॒ 1 यस्य॑ । ज॒ज्ञा॒नः । इ॒न्द्र॒ | मदा॑य । ऋ । अपि॑वः । वि॒शन् । तम् । ऊ॒ इति॑ । ते॒ । गाव॑ः1 नरैः। आप॑ः । अप्रैः । इन्दु॑म् | सम्ः । अ॒ह्य॒न् । पी॒तये॑ ] सम्॥ अ॒स्मै॒ ॥ २०७४ स्कन्द० मस्येति पष्ठीश्रुतेरैकदेशमिति शेषः। द्वितीयायें वा पछी । अस्य सोमस्यैकदेशं स्वांशलक्षणम् इमं वा सोमम् पिब । यः कीदृश | उच्यते-- यस्म एकदेशे में वा सोमम् जशान, जायमान 'जन्मन एवं भूतीत्यर्थ हे इन्द्र | मदाय कवे ऋतुरिति कर्मनाम | मदायै च दृत्रवधादिकर्मार्थ च अथवा पुत्रवधादिकमपों यो मदः तदर्भम् अपिब पीतवानसि हे बिरप्शिन | महन् !" | किज्य सम् उ ते उ इति पदपूरणः एवार्थे वा 1 तम् पूव ते तव स्वभुतम् गावः पयआदिश्रवणेन नरः मनुष्याः ऋत्विगाण्याः अभिपवादिभिः संस्कारैः स्तुतिभिर्या, आपः धसतोवर्येकघनाख्याः आत्मप्रक्षेपेण, अदिः अभिपवत्रावा अभिषवेण इंन्दुम् सन् अन् हि गौ वृद्धौ च संवर्धितवन्त | किमर्थम् पुनः समझन् | उच्चते-पीतये सम् समुपसर्ग श्रुतैराख्यावस्याप्यनुपङ्गः पानाधै संवर्धितवन्तः | कस्य । अस्मै अस्य प्रकृतस्प सोमस्य तब था ॥ २ ॥ चेट अमुम् पिब | यम् जायमान एवं इन्द्र ! भदाय प्रज्ञानाय अपिदः हे महन् । तम् एव इन्दुम् याचः धर्मंप्रदा. अध्ययंत्रः यससीचयः प्राडा घ सह अगमपन् अंशोः पीतये अस्मै तुभ्यम् ॥ २ ॥ } I समि॑द्धे अ॒ग्नौ सुत इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु हर॑यो॒ो वाः | स्वय॒ता मन॑सा जोहवीमीन्द्रा या॑हि सुवि॒ताय॑ म॒हे न॑ ॥ ३ ॥ 1 1 । समूऽवि॑द्वैः । अ॒ग्नौ । स॒ते । इ॒न्द्र॒ । सोमै | था | त्वा॒ | च॒न्तु | हर॑यः । वहि॑िष्ठाः । आ॒ऽय॒ता । मन॑सा । जो॒ह॒वी॑मि॒ इन्द्र॑ । आ । हि॒ | सुवि॒ताय॑ | म॒हे । न॒ः ॥ ३ ॥ स्कन्द्र० समिद्धे यमौ आइवनीयाख्ये सुते च हे इन्द्र | सोने त्वा त्वाम् आ वहन्तु हत्यः अधाः वहिष्ठाः बोदृतमाः । किं कारणम् | उच्यते - त्वायता त्वत्कामेन मनसा ओट्वीमि नत्यर्थमाद्धयाम्यहम् । एतद् शाखा हे इन्द्र का याहि सुविताय महे गर्थकर्मण्येा वतुर्थी सुत्रियम् अभ्यनुज्ञातं सुगतं वा महदू यागास्यं कर्म नः अस्मार्के स्वभुतम् ॥ ३ ॥ बेङ्कट निसिया ॥ ३ आ या॑हि॒ शश्व॑दुश॒ता य॑प॒ाथेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म् । उप॒ ब्रह्म॑णि शृणव इ॒मा नोऽयः॑ ते य॒ज्ञस्त॒न्वा॒ वयो॑ घात् ॥ ४ ॥ 4 आ । पा॒ाहि॒ । शर्म॑त् । च॒श॒ता । य॒ इन्द्र॑ | म॒हा | मन॑सा । सोम॒ऽपेय॑म् । उप॑ । मह्यगि । शृ॒णवः | इ॒गा | नः॒ः ॥ अथ॑ । ते॒ । य॒ज्ञः । त॒न्वें । यय॑ः ॥ धा॒ात् ॥ ४ ॥ ११.४ो. २. मई को १ माहितको