पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ३८, मँ ४ ] षष्ठमण्डलम् तम् । ष॒ः । धि॒या 1 प॒र॒मया॑ । पु॒रा॒ऽजान् । अ॒जर॑म् । इन्द्र॑ग् | अ॒भि । अ॒नूपि॑ । अ॒र्कैः । ब्रह्म॑ । च॒ । गिरैः । द॒धि॒रे । सम् | अ॒स्मि॒न् । महान् । च | स्तोमैः । अधै | वर्धत् । इन्हें ॥३॥ स्कन्द्र० तम् यः व्यत्ययेनेदं यहुवचनम् त्वाम् पिया मशया परमया उत्कृष्टया पुराजाम, पूर्व- स्मिन् काले जातम् अजरम् 'जरावर्जितम् इन्द्रम् अभि अनूदि अभिष्टसि अकैः मन्त्रैः । न च केलोऽहम् । किं वर्दि। अस्येऽपि स्तोवारः ब्रह्मच अमञ्च सोमलक्षणम् गिरः वाचः स्तुति- रक्षणाः सम् दधिरे | सन्धानमविच्छेदः । यविच्छिन्नाः कुर्वन्तीत्यर्थः । अस्मिन् पश्चर्थ प्पा सप्तमी । अन्यतन महान् च स्तोमः अधि वर्धत् अधिकतरी बघते। महानपि स प्रतिष धंत इस्यर्थः । इन्द्रे इयमपि षष्टयर्थ एव सप्तमी इन्द्रस्य ॥ ३ ॥ घेङ्कङ० तम् शुष्माकम्, बुद्धगा सक्षमया खड्म् प्रनम् अजरम् इन्द्रम् अभि स्ौसि मन्त्रैः। अद्धम्, च स्तुतीश्च अस्मिन् सम् दधिरे । महान् स्तोमः च इन्द्रे अभिवर्धते ॥ ३ ॥ मन्म॑ । बर्षाद् ये॑ य॒ज्ञ् उ॒त सोम॒ इन्द्रं॒ वधा॑द् ब्रह्म॒ गिर॑ उ॒क्था च॒ बहि॑नमु॒षस॒ो याम॑न्त॒क्तोव॑ध॒न् मासा॑ः श॒रो छात्र॒ इन्द्र॑म् ॥ ४ ॥ वर्ध॑त् । यम् । य॒ज्ञः । उ॒त । सोम॑ः 1 इन्द्र॑म् । दधा॑त् । ब्रह्म॑ । गिरैः | उ॒क्या उ॑ च॒ । मन्म॑ । वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षस॑ः । याम॑न् । अ॒क्तोः 1 वर्धीन् । मासा॑ः । शरद॑ः । वावः॑ः १ इन्द॑न् ||४|| २०६६ स्कन्द० मस्येन्द्रस्य किम् | उच्यते- वर्षात् यम् पयति धीर्येण शरीरेण च यम् यज्ञः उत सोमः इन्द्रम् | वर्धात् वर्धयति ब्रह्माकं पुरोडाशादि गिरः बाच लौकिक्यः स्तुतिरूपाः सक्था च सर्वाणि शस्त्राणि मन्म मन्यतेरचठिकर्मण एतद्रूपम् | मनने भन्म खोयं डहाटकर्तृकंथ । वर्ष अ यति डो| व्यकवचनम्। श्रद्दशब्दोऽपि चार्गे। वर्धयन्ति च एनम् पामन् वृत्रम् मति गमने वृत्रवधार्थी प्रस्थितमित्यर्थः । अतोः 'अक्तुः' (निय १,७ ) इति रात्रिनाम प्रथमायें यही रात्रिश्च । वर्षान, वर्धयन्ति च मासाः शरदः संवत्सराक्ष | द्यावः चुलोकाश्च इन्द्रम् | हदि परमैश्वर्ये । अत्यन्तेश्वरम्। यच्छब्दथुप्तेखम् स्वाम् ‘अभ्यनुष्यकेंः" ( ऋ ६,३८,३ ) इति पूर्वयचैकवाक्यता ॥ ॥ ४ ॥ उपसः । चेगुट० वर्धयति गम् यज्ञः थापि श्व सोमः इन्द्रम् | वर्धयति हविः स्तुतयः शस्त्राणि च मननी- पानि 1 वर्धयन्ति मूत्र एनम् उपसः शत्रुः गमदे | वर्धयन्ति मासाः शरदः च दी। इन्द्रम् ॥ ४ ॥ । ए॒वा ज॑मा॒नं॒ सह॑से॒ असा॑णि॑ वावृ॒धानं राध॑से च श्रु॒वाय॑ म॒हामु॒ग्रमव॑से विप्र नूनमा वि॑वासेम घृत्र॒तूर्येषु ॥ ५ ॥ ए्॒य । ज॒ज्ञा॒नग । सह॑से । असा॑मि । य॒वृधा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ॥ स॒ाम् । त॒नम् । अव॑से । वि॒प्र॒ । नुनम् । आ । वि॒ित्रसेम ॥ श्रृत्र॒ऽतूर्येषु ॥ ५ ॥ २-२. यन्ति मे को. ३.गुको 11. मिसमन्य हो दिएपं. ४. लोति