पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नावि रामाध्ये [ अ ४ अ ५ व ६. २०५८ अस्मै । ए॒तत् । दि॒िवि | अर्चाइव | मासा | मिमिक्षः | इन्हें | नि । अ॒यामि॒ । सोम॑ः । जन॑म् । न । धन्व॑न् । अ॒मि । स॒म् । यत् | आप॑ः | स॒त्रा | ष॒त्र॒धुः | हमेनानि 1 य॒ज्ञैः ॥४॥ स्फ० अस्मै इति इन्द्रे इत्येतेन सामानाधिकरण्यात् सप्तम्यर्थे चतुर्थी एतत् इति व्यत्ययेन नपुंसकता । अस्मिश्चैपः दिदि अर्धा इव मासा मन्दोदीतवचनः पूज्यमारवचनो था | मास- चन्द्रमसोबाचकः द्विवचननिर्देशाच्चा तत्सहचरितः सूयॉऽपि द्वितीयो गृह्यते । यथा लोके दीपो पूजितौ वा सूर्याचन्द्रमसीनतः एवम् मिमिक्षः गन्ता इन्द्रे नि अयामि नियतः सोमः । किं तईि तस्य सोमस्य उष्यते जनम् न धन्वन् भन्नेति महदेश उच्यते यथा सृषि जन मरुदेश एवम् यत् भ्रम् आपः मसतीपर्येकधनालक्षणाः सत्रा सदा अभिमभु, वह अभिसंवर्धयन्ति । म च केवलः सोमो नियतः किंवाई। हवनानि द्वयतोत्यचंतिवर्मा | स्तुराय यज्ञैः सह 1 सप्तम्बयें या तृतीया | यज्ञेषु यथा सूर्याचसो दिव्येद गच्छतः मान्य एवं पायान् कश्चित् सोमः स्तुतिशोधास सर्प इन्वं प्रति गच्छतीत्यर्थः ॥ ४ ॥ बेटअर एतत्र नियम्यते दिवि स्थिता मासयन्द्रमसः यस्यन्धिनो दीहिरिव सदैवाह- " सिन्यमानः सोमः इन्द्रार्थ इति धन्वनि स्थितम् जनम् यदा आपः न अभि सम् गच्छन्ते सदानीसमेनानि इन्द्रविषयाणि वर्धयन्ति यः सदेवि ॥ ४ ॥ अस्मा॑ ए॒तम्मना॑रू॒पम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाधि । अस॒द् यथा॑ मह॒ति ए॑व॒त्तूर्य॒ इन्द्रो॑ वि॒धायु॑रवि॒ता घृ॒धश्च॑ ॥ ५ ॥ अ॒स्मै॑ । ए॒तत् । महि॑ । आ॒ङ्गृ॒पन् । अ॒स्मै॒ | इन्द्रा॑य | स्तो॒त्रम् | म॒तिभिः॑ः । अ॒वानि॒ । अस॑त् । यथा॑ । मह॒ति । वृ॒त्र॒ऽ | इन्द्र॑ः । वि॒श्वऽर्बा॒युः । अ॒वि॒ता । वृधः । च॒ ॥ ५ ॥ स्कन्द्र० अस्मै शस्य इन्द्रस्य अर्याय एतत गहि महत् आागूपम् शस्त्रलक्षण स्तुतिरूपम् एवं इन्द्राय स्तोनम् सामग्रीटिसम्प, स्तोत्राचं स्तुतिरूपं मतिभिः मेधाविभिः अस्माभिः अवाचि उतम्। कम पुनरबाचि । असत् भवति यथा महति वृत्तूयें समा इन्द्रः विश्वायुः सर्वगामी सर्वत्राप्रतिवगतिरित्यर्थः । अविता माता वृधः च बर्धयित्ता च ॥ ५ ॥ चेङ्कट० अस्मै एतत् महत् स्तोनम् । पुनः अस्मे इति पूरणम् । इन्द्राय स्तोत्रम् उक्तमासीत् । भवति यथा महति समा इन्द्रः विश्वासः रक्षिता घर्धकः च इति ॥ ५ ॥ "इति चतुर्थाष्टके सप्तमाध्याये पष्ठो वर्गः ॥ [३५] "नरो भारद्वाज ऋषिः । इन्द्र देवता त्रिष्टुप् छन्दः । कृ॒दा सु॑च॒ रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तोत्रे स॑हस्रपोध्यै दाः | क॒दा स्तोमं वासयोऽस्य रा॒या क॒दा घिये: करसि चार्जरखाः ॥ १ ॥ नारितमुको. २२. पत्य करण भूको. ३. पन्चेतीति मुफो. ५.वि रूपं. ६ स्थिताः ३५.७७ नाहित मुको. ४ नास्ति ; एवं रूपं.