पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ४, ७, ५. सुखोऽस्माकं भवेश्यथैः । किंध इत्या ग्दै समाप्ये सत्यम् गृणन्ता स्तुयन्तः शर्मन् गृहे दिवि धुलोकाये। अथरा दिवीति व्यधिकरणं गृहस्य गृह सत्र धयं स्याम सत्यं स्तुवन्तो मरणोशरकाणमपि स्वर्गम् इन्द्रलोकं सास्नामत्य एव । शाखामतिशयेन सम्भक्तारः । इद्द लोकेऽप्यस्माकं गावः सन्तिवत्यर्थः ॥ ५ ॥ महिनध्य महग्रस्तय स्वभूते विशेषणम् | चुलोके यद् गच्छेमेत्यर्थः अथवा गावः ३०५६ ये अस्माकम् इन्द्र | अपरसैनः सच घ भय भस्माकम् अभ्येषणे इत्थम् स्तुवन्तः भइतस्तव मुझे द्धि अतिशयन पशूर्ना सम्भकारः ॥ ५ ॥ इति चतुर्थाष्टके सप्तमाध्यामे मो वर्गः ॥ भय । अपि ध सुरथिता पारे भवे उत्तमे स्पाम [38] शुनहोत्रो भारद्वाज ऋषिः । इन्दो देवता त्रिष्टुप् एग्दः । संच त्वे जम्मुर्गिरे इन्द्र पूर्वीर्ति च त्वद् य॑न्ति वि॒भ्व मनी॒षाः । पु॒रा जुनं च॑ स्तु॒तय॒ ऋषी॑ण पस्पृ॒ध्र इन्द्रे॒ अयु॑क्या॒ार्का ॥ १ ॥ । सम् । च॒ । त्थे॒ इति॑ । ज॒ग्मुः। गिरैः | इन्दु | पूर्वीः | वि च । त्वत् । य॒न्ति॒ । पि॒ऽभ्व॑ः । मनीषाः | पु॒रा । नु॒नम् । च॒ । स्तु॒तय॑ः । ऋऋषणाम् । प॒स्पृधे । इन्द्रे॑ । अधि॑ । उ॒क्य॒ऽअ॒र्का ॥ १ ॥ स्कन्द्र० ले इति तृतीयायाः शे आदेशः। विधा सह समूच जम्मुः सङ्गच्छन्ते च गिरः वाचः स्तुतिलक्षणाः हे इन्द्र! पूर्वीः 'चिरन्तन्मः पूर्वमस्माभिः कृया एवेत्यर्थः। विच पत्. यन्ति विमन्ति च स्वतः। विभ्वः अपठितमपि महलामैतत् । मइत्यः मनीषाः स्तुतयः | बहुत्वीय स्तुतीनां काधियां स्तुचन्ति काश्चित स्तुत्वोपरमन्तीत्यर्थः । न साम्प्रतमेव केवलम् । कि ताई। पुरा नूनम् च नूनं शब्दोऽवेदानीमिया पुरा च इदानीं व स्तुतयः ऋषणा पस्ने गोभनाई शोभनेत्येवं रुपये इब इन्हें अधि इन्द्रस्योपरि । इन्द्रम• मित्रेय कल्पिता मयेत्यर्थः 1 कीडशे इन्द्रे | उच्यते । उक्थाको स्थानि शस्त्रविशेषाः । अङ्गौ मन्त्रा] । उक्थेषु मन्या मयतुत्यस्तावकत्तया सम्बन्धिनः स उक्यार्क: "दिवोदासान" (ऋ६,४७, २२ ) इत्येतदन्तोक्तः तस्मिन्नुषधार्के सहग्या आकारः अधवा यद्यदभिप्रेतं तद् यकन्यो यः स उपथः | देवः साकेश उपार्कः सः । तस्मिन्नुषधार्के ॥ १ ॥ येटर इन्द्र | लपि यहा स्तुतयः सम् गच्छन्ते सहाभिगच्छन्ति तथा विविधम् गरञ्जम्त्येकैकशः“ महस्थः स्तुतयः | अपि वा स्वतः स्तोतॄणाम् यद्धयः सुमतयो विगच्छन्ति । पुरा सम्नति च स्तुतयः ऋषीणाम इन्हें स्पर्धन्तेऽहमहमियोपतिष्ठन्ति उक्थैरचनीये ॥ १ ॥ स्वपि पुरुहूतो यः पुरुपूर्त ऋस् एकः पुरुप्रश॒स्तो अस्ति य॒ज्ञैः । रयो न मुहे शव॑से यूजानोऽस्माभि॒रिन्द्रो॑ अनुमायो॑ भूत् ॥ २ ॥ १. परस्मे वि. २. स्पाम उ. ३-३. नास्ति मूको ४-४. "न्तग्यपूर्व को. ५-५, अपठितमई मूको. ६०१ दिवोदासाविश्ववन्तोदतः मूको. ७०७ तत्तदर्तव्य मूको. ९८ छन्ते ; चन्तः रुपेः "न्त वि.