पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४८ ऋग्वेद रामाध्ये अभू॑ । एक॑ः । र॒वि॒ऽप॒ते॒ । रयी॒णाम् । आ । हस्त॑योः | अ॒धाः । इन्द्र | कृष्टीः | । तोके । अ॒प्सु । तन॑ये । च॒ | सूरै | अयो॑चन्त | म्च॒र्ष्णय॑ः | त्रिऽञोधः ॥ १ ॥ 1 [ स ४५ ः ७१ व २, स्फन्द॰ 'मुद्दोयोऽभूद्विसूफभा" ।' सुद्दोनो नामर्पिः 'कमरेकः' इति द्वे यूफे भजते । द्वे एवे सूके स्मार्पमित्यर्थः अभूः भवसि हमेव एकः हे रयिएते | धनानां स्वामिन् ! रयीणाम् पष्टीतेररित्वस्य च को भवामीति साफाक्षत्वात् दातेति वाफ्यशेषः | धनानां दादा कि इस्तयोः आ अधिधाः दर्थे लुङ् 1 षादधासि स्थापयति है इन्द्र | टीः मनुष्पान् | सर्वमनुष्यांश्च पशे फरोषीत्यर्थः । किन वि तोके अप्सु तनये च रे 'सोकः पुत्रायो वृष्टिलक्षणाः तनयः पौत्रः सूर आदिश्यः न घायदयो यक्ष्यते । सर्वत्र च ‘निमितात् फर्मसंयोगे’ ( पावा २,३,३६ ) इत्येवम सप्तमी । 'चर्माणि होपिनं हन्ति - वि यथा 1 पुग्रादिनिमित्तमित्यर्थः' । अवोचम्त 'विविधं श्वा' युवन्ति। याचन्त इत्यर्थः । चर्पणयः मनुष्पाः वितानः विविधाभिः स्तुतिलक्षणाभिः वाग्भियुक्ताः स्तुवन्त इत्यर्थः || १ || वेङ्कट० सुहोश्रो भारद्वाज.1 'हे रयिय | इन्द्र !' श्वमेव एकः धनानामीश्वरः अभवः । तथा तद इस्तयोः समोपे प्रजाः करोपि । धनकामाः स्वां संनयादिनिमित्तं विविधम् आयन्त 1 सूरः सूर्यः ॥ १ ॥ त्वद् भयेन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजो॑सि । द्यावा॒क्षामा पासो बना॑नि॒ विश्वे॑ ह॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥ २ ॥ त्वत् । भिया । इ॒न्दू । पार्थिवानि । विश्व | अयु॑ता । चि॒त् । च्यवन्ते॒ रज॑सि । द्यावा॒ाक्षामा॑ । पर्व॑तासः । यना॑नि । विश्व॑म् | दु॒हम् | भ॒यते । अज्म॑न् । आ । ते॒ ॥ २ ॥ स्कन्द॰ स्वस: भिया भ्रयेळ हे इन्द्र || पाथियानि 'पृथियो' ( निघ १,३) इत्यतरिक्षनाम, सस्यां भवानि विश्वा सर्वाणि अच्युता चिद अच्युतपूण्यपि च्यावयन्ते पातयन्ति रजांसि उदकानि । के सामर्थ्यांमेघाः । किंच द्यायाक्षामा धात्रावृधिन्यौ पर्वताराः पर्वताः वनानि वृक्षसमूहाः अन्यश्च विश्वम् -सर्वम् ध्ळ्हम् बल्यत् भयते विभेति अज्मत् आ अजतिनैत्यर्थः भागमने ते तव । यदा त्वमागच्छसि सदा सर्वो विभेतीत्यर्थः ॥ २ ॥ - त्रेङ्कट० वित्तः भवेन अच्युतानि अपि पार्थियानि रजाति लोकाः स्वस्थानातु व्यवन्से द्यावापृथिवी विलोच्चयाः वनानि विश्वम् इवम् सब गमने विभेति ॥ २ ॥ त्वं कृ॒त्सैना॒ाभि शु॒ष्ण॑मिन्द्रा॒शुषे॑ यु॒ध्य॒ कुय॑व॒ गावि॑ष्टौ । दश॑ पि॒त्वे अध॒ सूर्य॑स्य स॒पा॒यश्च॒क्रमवि॑वे॒ रपा॑सि ॥ ३ ॥ त्वम् ॥ इ॒त्सैन । अ॒भि । शु॒थ्ण॑म् | इ॒न्छ । अ॒शुप॑म् ॥ यु॒ध्य॒ ॥ कृ॒र्य॑वम् ॥ गोऽईँछौ । दश॑ । प्र॒ऽपि॒श्वै । अधि॑ । सू॒र्य॑स्य । मुषायः । च॒क्रम् | अति॑िवे । राँसि ॥ ३ ॥ 1. किमुको, २-२. तोका मूको. ५. र मूको० १०६. नास्ति मूको. ३. पुत्रमियमै: मूको. ४-४. विविधस्त्वा मूको.