पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ने सभाप्ये [५४, ६, २० ए॒व । नः॒ः । स्पृधः॑ः । सम् । अ॒ | स॒मनु॑ | इन्द्र॑ | र॒न्धि | मि॒य॒तः । अदे॑वः । वि॒धाम॑ । वस्तो॑ः । अव॑सा । गृ॒णन्त॑ः | अ॒रवा॒ऽवा॑जाः | उ॒त । ते॒ | इ॒न्द्र॒ | नूनम् ॥ ९ ॥ वेट० एषम् अरमार्क सम् मेरमा सद्मामेषु इन्द्र उपरमप भाक्रोशन्तीः भासुरीः प्रजाः सभेमहि धनं रक्षणार्थी स्तुवन्तः भरद्वाजाः शब इदानीम् इन्द्र ! इति ॥ ९ ॥ इति धतुर्थाष्टके पछाप्याये विंशो वर्गः ॥ [२६] 'भरद्वाजो माईस्परय ऋषिः । इन्दो देवठा | त्रिष्टुप् छन्दः । श्रुधी न॑ इन्द्र॒ ह्वया॑मसि त्या म॒हो बाज॑स्य सातौ वा॑पा॒णाः । सं यद् विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽव॒ पायें अह॑न् दाः ॥ १ ॥ । श्रुधि । नः॒ः । इ॒न्द्र॒ । इया॑मसि । वा॒ा 1 म॒हः | वाज॑स्य | स॒तौ । ध॒वृषा॒णाः । सम् । यत् । विशेः । अय॑न्त | शूऽसातौ | उ॒मम् | नः | अवैः । पोयें | अह॑न् । दुः ॥१॥ 1 । वेशद्र० शृणु शस्माकं स्तुतीः इन्द्र छ्यामसि त्वा मद्दतः बाजस्य लाभायें पर्धमानाः | सम् गच्दभ्ये यदा शूराः समामे सदानीम् अन्तिमे अनि उद्गुण रक्षणम् अस्माकं देहीसि ॥ १ ॥ त्वां य॒ाजी ह॑वते वाजने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य स॒त । त्वा॑ वृ॒त्रेवि॑न्द्र॒ सत्प॑ति॒ तरु॑त्र॒ त्वा॑ च॑ष्टे मुष्टि॒हा गोप॒ युध्य॑न् ॥ २ ॥ त्वाम् । वा॒ाज । ह॒वते॒ । वा॒जिने॒यः | म॒हः | वाज॑स्य | गय॑स्य । स॒तौ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् | तरु॑त्रम् | त्वाम् । च॒ष्टे । मुटि॒ऽहा | गोप॑ ॥ यु॒घ्य॑न् ॥२॥ बेटा अवान् हविष्मान् भरद्वाजो याहिन्याः पुत्रः हवते महतः बलस्य अभिकाङ्क्षितस्य लाभाप त्वाम् यृत्रेषु इन्द्र सत पति वारकं पश्यति तथा त्यामेव पश्यति मुधिभिः शत्रूणां इन्ता गोनिमित्तम् युध्यन् ॥ २ ॥ त्वं क॒षं चदयो॒ोऽर्कता॑ति॒ौ त्वं कृ॒त्मा॑य॒ शुष्ण॑ दा॒शुषे॑ । त्वं शिरो॑ अप॒र्मण॒ परा॑ह॒न्नतिथि॒ग्वाय॒ शंस्यै करि॒ष्यन् ॥ ३ ॥ त्वम् । क॒बिम् । च॒यः । अ॒र्कऽसतौ | त्वम् | कुर्साय | शुष्ण॑म् । दाशुषे॑ । बर्क् । त्वम् । शिरैः । अ॒मम॑र्णः । परो । अन् । अति॑थि॒वाय॑ | शंस्य॑म् ! क॒रि॒ष्यन् ॥ ३ ॥_ । घेहट लम् कविम् मुरसम्मः युद्धे । त्वम् अथ कुत्साय यजमानाय शुष्णम् जितवानसि १. नास्ति यूको. २. लर्पि. ३. लाभाय वि..