पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०३३ ऋषे सभाष्ये [ अ४, अई, ये १९. वेङ्कट० 'हे बलवन्! इन्द्र।' अममध्यसोतमानि यानि भवन्ति तय रक्षणानि, तैरस्मान समामे सुष्ठ रक्ष, अप्रैः च एभिः महान् अस्मान् उद्गुर्ण ! ॥ १ ॥ आभः स्पृधो॑ मिथ॒तीररि॑िपण्यन्न॒मित्र॑स्य व्यथपा म॒न्युमि॑िन्द्र । आभवि॑व अनि॒युजो पिपृ॑च॒ीराय॒ विशोऽय॑ तारीसः ॥ २ ॥ आभि॑ । स्पृधः॑ः । मे॒य॒तीः । अरि॑षण्यन् । अ॒मिन॑स्य॒ । व्यथय । म॒न्युम् | इन्द्र॒ । आभि॑ः । त्रिश्वा॑ः । अ॒भि॒ऽयुर्जः | विर्पूचीः । आयीय । विशेः | अवं॑ । तः । दासी॑ः ॥ २ ॥ 1 1 घेङ्कट० आभिः स्तुतिभिः पृधः शती ईन्करमान् अमित्रस्य ब्यथय इन्द्र तथा मन्युम्, रास्य व्यथय | आमिः विश्वाः अभियोक्त्रीः विष्वगञ्चनाः आर्याय विशः विनाशय आसुरीः ॥ २ ॥ इन्द्र॑ जा॒मये॑ उ॒त येऽना॑मयोच॑च॒नासो॑ च॒नुपो॑ यु॒थुन्ने । I त्वमे॑षां वियु॒रा शवो॑सि ज॒हि॒ि वृष्ण्या॑नि॑ि कृण॒ही परा॑चः ॥ ३ ॥ इन्द्र॑ । ज॒मये॑ः । उ॒त । ये । अर्जामयः । अर्वाचीनास॑ः ॥ व॒नुप॑ः । युयुज्ञे । ● त्वम् । एषाम् । वि॒िथुरा | शवो॑सि । ज॒हि॑ि । घृष्ण्वा॑नि । कृ॒णु॒हि॑ि । परा॑चः ॥ ३ ॥ वेङ्कट० इन्द्र ! ज्ञातयः अपि च मे अशातयः अवधींना अभिमुखाः हिंसाः योजमन्ति, लम् एषाम् विधुराणि चालकानि बलानि जहि वीर्याणि च कुरु च तानू पराठ्मुखान् ॥ ३ ॥ शूरो॑ वा॒ा शूरँ वनते॒ शरी॑रैस्तनूरुच॒ा तरु॑षि॒ यत् कृ॒ण्वैते॑ । तोके वा॒ा गोषु॒ तन॑ये॒ यद॒प्सु॒ वि क्रन्द॑सी उ॒र्वरे/सु ध्रुवे॑ते ।। ४ ।। शूर॑ः 1 वा॒ 1 शूर॑म् । ब॒न॒ते । शरी॑ः । त॒नु॒ऽरु | तरु॑षि | यत् । कृ॒ण्व॑ते॒ इति॑ । | तो॒के । घृ॒ा । गोप॑ । तन॑ये । यत् । अ॒प्सु | व | ऋन्द॑ी इति॑ । उ॒र्वरा॑सु । व्र॒वे॑ते॒ इति॑ ॥ ४ ॥ ग्रेङ्कट शुरः एवम् शुरम्, वा रोधमानो समामे मदा परस्पर हिंस्तः, चदा चा ठोका कन्दमाने परस्परं वि मूतः परपाणि ॥ ४ ॥ न॒हि त्वा॒ नः॑रो॒ न तु॒रो न घृ॒ष्णुर्न त्वा॑ य॒ोधो मन्य॑मानो यु॒योध॑ । इन्द्र॒ नक॑वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥ ५ ॥ अ॒हि । वा॒ 1 शूर॑ः । न । तुरः । न । धृ॒ष्णुः । न । स्वा॒ा । यो॒धः । मन्य॑मानः | यूयोधं । इन्द्र॑॑ । नवि॑ः । त्वा । प्रति॑ । अ॒स्ति॒ । ए॒वा॒म् । विश्वा॑ जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥५॥ । 1 1 इत्याह नदि स्वादशःशुरु न अपि शरिया, न घ पुणः, न ध योद्धा त्या 3. 11. नारित मूफो. २. भूको. ३. नास्वि मु. ४. तु. २,११,