पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ २५, # ७ ] पेष्ठमण्डलम् । अ॒या । ह॒ । त्यम् । मा॒यया॑ । ब॒वृधा॒नम् । म॒न॒ऽज्जुवः॑ स्व॒थः । पन भयु॑ता । चि॒त् ] वी॒क्षि॒ता । सु॒ऽओजः | रु॒जः | वि | दृळ्हा | धृष॒ता । वि॒शन् ॥ ६ ॥ बङ्कट० अनया खलु तम् भ्रायया वर्धमान टत्रं मनोदशन वज्रेण हे स्वभूतवेग ! विरुञः, अच्यु- पनि ददानि तस्य पुराणि च शोभनवल! एटेन इटानि महनू ! ॥ ६ ॥ तं च धि॒या नव्य॑स्या शर्विष्टं प्र॒त्न॑ प्र॒त्न॒वत् परित॑स॒यध्ये॑ । स नो॑ चक्षदनिमानः सु॒त्रसेन्द्रो विश्वा॒न्य॒ति॑ दु॒र्गहा॑णि ॥ ७ ॥ तम् ॥ ब॒ः । धि॒या । नव्य॑स्या । शष्ठिम् | अ॒नम् । मत् । प॒रि॒ऽत॑स॒यध्ये॑ । सः । नः॒ः । व॒क्षत । अ॒नि॒ऽमा॒नः । सु॒ऽयहा॑ । इन्द्र॑ः । श्वा॑नि । अति॑ । दुःऽगहा॑नि ॥७॥ वेङ्कट० तम् यूयं स्तुत्या नववस्या यहचत्तरम् प्रशम्, यथा भत्ता ऋषयः पगृहन, तथा परिशंसयितुम् इच्छत । सः अस्मान् अति चड्तु अमात्रः सुष्टु चोढा इन्दः विश्वानि दुःखेन माहितध्यानि ॥ ७ ॥ आ जना॑य॒ द्रुह्म॑णे पार्थि॑वाने दि॒व्याने॑ दीपयोऽन्तरि॑क्षा | तपा॑ घृ॒षन् वि॒श्वत॑ श॒चि॑िषा॒ा तान् ब्र॑ह्म॒द्विषे शोच्य॒ क्षाम॒पश्च॑ ॥ ८ ॥ आ । जनय । द्रुह्म॑णे । पार्थिवानि । दि॒व्याने॑ । दी॑प॒यः । अ॒न्तरिक्षा | तप॑ ! घृ॒ध॒न् । वि॒श्वत॑ः । शोचिषा॑ । तान् । ब्रह्म॒ऽद्विषै। शोच॒य॒ | क्षाम् [ अ॒पः । च॒ ॥ ८ ॥ वेइट० आ ट्रीपय प्रज्वल्य मनुष्याणां होगधे राक्षसजनाय दिव्यानि अन्तरिक्ष्याणि पार्थिवानि च स्थानानि यथा राक्षसजनस्तेषु न विध् तप च तान् वर्पितः ! तेजसा सर्वतः कर्महिये शोचय पृथिवीम् अन्तरिक्षं ॥८॥ भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ा पार्थि॑वस्य॒ जग॑तस्त्वे॒पसंदृक् । धि॒ष्व वज्रं दक्षिण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसै वि मापाः ।। ९ ।। सुवेः । जन॑स्य | दि॒व्यस्य॑ | राज | पाव धि॒ष्व । वज्र॑म् | दक्षिणे | इ॒न्द्र॒ | हस्ते॑ । विश्वा॑ जग॑तः । द्वेषऽसदृक् । अ॒जु । इ॒यसे॒ । वि । मा॒याः ॥ ९ ॥ पेट भवसि अनस्य द्रिवि भवस्य राजा तथा पार्थिवस्य च जङ्गमस्य च हे दीप्तसन्दर्शन ! धारय वत्रम् इन्द्र | गजुर्य !" हस्ते दक्षिणे, विवाः छ शत्रूणाम् मायाः क्षपयेति ॥ ९ ॥ १६२५ आ संवत॑मिन्द्र णः स्व॒स्ति श॑श्रुतूप बृह॒तीमधाम् । या दस॒ान्यायणि वृ॒त्रा करो जिन्तुका नाहु॑पाणि ।। १० ।। १. मधून मूषो. २. भान्न दिएपं. ३. चेरि वि. 2. माहित] मूको.