पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१५, ६ ] पठं मण्डलम् अ॒ग्निम॑न्न वः स॒मिधः॑ दुवस्वत प्रि॒यप्रिय वो अतिथि गृणीपाणि॑ । उप॑ यो गीभि॑र॒मृते॑ बिवासत दे॒वो दे॒वेषु वने॑ते॒ हि वायै॑ दे॒वो दे॑वेषु वने॑ते॒ हि नो॒दुः ॥६॥ अ॒ग्निमऽञैग्निम् । व॒ः । स॒मा॒ऽइवः॑ । दु॒व॒स्यत॒ ( प्रि॒यमूऽग्ने॑यम् । च॒ः । ॲति॑िथिम् । गृण॒षणि॑ । उपे ॥ इ॒ः । गी॒ऽभिः । अ॒मृत॑म् | त्रिवास | दे॒वः । दे॒वेषु॑ | वन॑ते | हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । च॒ने॑ते । हि । नः॒ः । दुवैः ॥ ६॥ १९९१ बेटतम् अप्रिमेव यूयम् समिधा परिचरत प्रियम् अतिथिम् स्तुस्वा सम्भजने गृणी स्तुतिः, तस्यामति- घिरमागच्छति । यूषम् उप परिचात स्तुतिभिः अमृतम् | देवः देवेषु वनते दि धमम् परिचय अस्माकम् ॥ ६ ॥ समि॑द्धम॒ग्नि स॒मिधः॑ वि॒रा गृ॑णे॒ शुष पाव॒कं पुरो अ॑ध्व॒रे ध्रुवम् । विशं॒ होता॑रं पुरु॒वार॑मि॒द्रुहि॑ क॒त्रं सु॒म्नैरी॑महे जा॒तवे॑द॒सम् ॥ ७ ॥ सम्ऽइ॑द्धम् । अ॒ग्निम् । स॒म्ऽइधा॑ | गृ॒रा । गुणे | शुचि॑ पा॒च॒कम् । पु॒रः । अ॒ध्व॒रे । भु॒वम् । विन॑म् ! होता॑रम् । पुरु॒श्वार॑म् । अ॒द्रुह॑म् । क॒वम् । सु॒न्नैः ॥ इ॒महे॒ १ जातये॑दसम् ॥ ७ ॥ बेट० समिद्धम् अग्निम् समिद्या त्या स्तौति शुचिम्पावकम् पुरः यज्ञे निश्चलम् भाइवनीयम् । विप्रम् होतारम् बहूनां बरणीयम् भनोग्घारम् कविम् सुखैः स्टोः अभिलषितं याचाम जातप्रशम् ॥ ७ ॥ त्वा॑ दु॒तम॑ग्ने॑ अ॒मृते॑ यु॒गेयु॑गे हव्य॒वाइँ दधिरे पा॒युर्मा॒व्य॑म् दे॒वास॑च॒ मसञ्च॒ जागृ॑विं वि॒भुं वि॒श्पति॒ नम॑स॒ा नि पैदिरे ॥ ८॥ श्वाम् । दु॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् | युगेऽयुगे । ह॒व्य॒ऽवाह॑म् । द॒धिरे। पायुम् । ईडये॑म् । दे॒वास॑ः । च॒ । मतो॑सः । च॒ । जाग॑वम् । वि॒ऽभुम् । वि॒श्पति॑म् | नर्मसा | नि । सेदिरे ||८|| पेङ्कट त्वाम् दूतम् आने! अमृतम् षहन्यहनि हम्यवादम धारयन्ति पाटकम् स्तुत्पम् । देवाचे मनुष्याः न जागरणशीलम् विभुम् विश्पतिम् मनेन नि सीदन्ति ॥ ८ ॥ वि॒िभुप॑न्न॒ग्न उ॒भय॒ अनु॑ व्र॒ता दूतो दे॒वानां॒ रज॑स॒ सर्वा॑यसे । यत् त्ते॑ धी॒ीति॑ सु॑म॒तिमा॑वृण॒महे॒ऽप॑ स्मा नस्य॒वरू॑थः शि॒ियो मंत्र ॥ ९ ॥ वि॒ऽनूप॑न् । अ॒ग्ने॒ । उ॒भया॑न् । अनु॑ । स॒ता । द्रुतः । दे॒वाना॑म् । रज॑स॒ इति॑ । स॒म् । इ॑य॒से॒ । यत् । त्ते । धी॒तिम् । सु॒ऽम॒तिम् । आवृणीमहे । ॥ स्म् ॥ नुः । त्रि॒िडवरू॑धः ॥ चि॒त्रः । भव ॥९॥ षेङ्कट० प्रतेषु देवमनुष्यान् विविधं भापषितुमिच्छन् आने] देवानाम् दुतः रवं धावापृथिव्यो राम् गप्से । दिवः पृथिग्यासागच्छसि पृथिव्या दिव| दाते कर्म सुस्तकाभिमुस्पेन धूशीमढे, अम खलु अस्माकं ध्यायतनः स्वम् शिवः भय ॥ ९ ॥ 1. जेने मूको. १. "ती मूको १० रशीपेक