पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १३, मे ३ ] पर्छ मण्डलम् १९८७ बेडर० त्वम् भजनीयः अस्माकम् त्वत्तः हि रत्नम् धाभिमुण्येन इप्यचें। चायुरिय त्वं सवैन निवससि दर्शनीयतेजाः । अग्ने | सखेव द्वितस्य सत्यभूतस्य भवसि दाता धनस्य देव ! बहोः ॥ २ ॥ स सत्प॑ति॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विनो॒ वि प॒णेने॑ति॒ वाज॑म् । थं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ ना हि॒नोषि॑ ॥ ३ ॥ स1 स॒तुऽप॑तिः । शव॑सा । ह॒न्ति॒ । पु॒त्रम् | अग्ने॑ । विभ॑ः । वि यम । त्वम् । प्र॒ऽच॒तः। ऋ॒तऽजात॒ । रा॒या । स॒जोषः । नत्र | घेङ्कट० सः सम्पति: बलेन हन्ति शत्रु | अने] मेधावी विविधं हरति पणेः धन्नम् । पणिः पणनाद् अमजमानः 1 यम् त्वम् हे प्रकृष्टज्ञान ! मज्ञायें जात! अपाम् नया दैवेन सहितः सद्मामे प्रेरयसि घनार्थम् ॥ ३ ॥ प॒णेः । भू॒र्ति॒ । वाज॑म् । अ॒पाम् | हि॒नोषि॑ ॥ ३ ॥ यस्तै सूनो सहसो ग्रीमिरु॒क्थैर्यज्ञैर्मत निर्शित वे॒धान॑ट् | " विश्व॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते घा॒न्य॑ पत्य॑ते॒ वस॒व्यैः ॥ ४ ॥ यः।ते॒ । सु॒तो॒ इति॑ । स॒हस॒ः । गो॑ऽभिः ॥ च॒क्थैः । य॒ज्ञैः । मतैः । निऽशैतिम् । वे॒द्या | आन॑ट् । विश्वं॑म् । स 1 वे॒द॒ 1 प्रति॑ । वा॒ा । अर॑म् | अ॒ग्ने॒ | ध॒त्ते | ध॒न्य॑म् । पय॑ते । वस॒व्यैः ॥ ४ ॥ बेङ्कट० यः मतै.' तुभ्यम् हे सहसः सूनो | स्तोत्रशस्त्रैः सबै देद्यां सस्कृतं ह॒विः सोमैः सह प्रापयति, सर्व- विधम् सः देव ! अन्तै पर्याप्त धान्यम, आत्मानं प्रति च धत्ते तथा वसुसमूहैः सह घ गच्छति ॥१४॥ ता नृम्य॒ आ सो॑श्रव॒सा सुवीराग्ने॑ सू॒नो स॒हसः पु॒ष्यसै धाः । कृ॒णोपि॒ यच्छव॑सा॒ा भूरि॑ प॒श्वो चयो॒ वृका॑य॒ारये॒ जसु॑रये ॥ ५ ॥ ता । नु॒ऽम्य॑ः । आ । सो॑श्रव॒सा । सु॒ऽवीरौ | अग्ने॑ । सु॒ो इति॑ । स॒हसः । पु॒ष्यसै । धा॒ाः । कृ॒णोपि॑ । यत् । शव॑सा । भूरि॑ ] प॒ञ्च । वच॑ः । नृका॑य । अ॒स्थे॑ । जस॒रये ॥ ५ ॥ पेङ्कट० था निहितानि तानि नृभ्यः धनानि सुपुत्राणि अरने ! सदस सुनो 1 पुष्टय | करोपि त्वम् घटेन बहु पशोः अभिगन्ता स्नाय अभिगन्त्रे उपक्षपायने जनाय ॥ ५ ॥ च॒द्या सैनो सहसो नो विदा॑या अग्ने॑ तोकं तन॑यं बाजि नौ दाः । विश्वा॑भिग्रभिर॒भि पूर्तप॑श्या॒ मदे॑म श॒तमाः सु॒वीः ॥ ६ ॥ य॒द्मा । सू॒नो॒ इति॑ । स॒द॒स॒ः । नः॑ः ।पा। अग्ने॑ तो॒कम् | तन॑यम् । वा॒ाजे । नः॒ः । ः ॥ निश्वा॑भिः । गी॒ऽभिः । अ॒भि । पू॒र्तिम | अ॒यम् | मदे॑म ॥ शतऽहि॑माः । सु॒ऽरीरोः ॥ ६ ॥ 1-1. रोमिमुख्यानिष्येने विएपं. २ महितस्य वि. रुपे. ३. मालि मूको. ५. रिस. ६. जयायमूको ४.४. अन्धहि मूहो.