पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। य ४, अ ५, १ ४. चेङ्कट० सः श्रयं ज्वालाः क्षाच्छादयति मन्दीव वस्त्राणि सङ्घे प्रविशन् | तेजसाऽत्यन्तं श करोति मित्राणां पूजनीयः, रात्री यः .. अयं दोप्यमानो भवति, यः था दिवा नेतॄन देवान् अमर्थः मारोचमानो यज्ञं प्रति नमवीति ॥ ६ प मुद्रल० सः ईम् सोऽयमन्निः रेगः न स्तुत्यः सूर्य इव उन्नाः दोता ज्यालाः प्रति दस्ते आच्छा दयति । तथा मित्रमहाः सर्वेषामनुकूलप्रकाशः सन् शोचिषा तेजसा रारपति शा करोति। यः ईम् योऽयमभिः नऊम् रात्रौ अरुपः आरोचमानः सन् दिवा बाइनि इव' नॄन् मनुष्यान् स्वस्वकार्ये प्रेरयति । तथा अमर्त्यः अमरणधर्मा अस्पः शेषरहितः यः अप्तिः दिवा श्रोतमानेन तेजसा नॄन मेहुन् आत्मीयान् रश्मोन प्रेरयति स इति पूर्वत्र सम्बन्धः । यः दिवा नॄन् इति पुनरुक्तिः श्रादराय ॥ ६ ॥ दि॒वो न यस्य॑ विध॒तो नवी॑नी॒ वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् । घृणा न यो भ्रज॑सा॒ा पत्म॑ना॒ यन्ना रोद॑सी वसु॑ना दं सु॒पत ॥ ७॥ दि॒वः । न १ यस्य॑ । त्रि॒ध॒तः ॥ नवी॑नोत् । वृषा॑ । रु॒क्षः । ओष॑धीषु । नून॒नो॒त् । घृणा॑ । न। यः। अज॑सा । पत्भ॑ना । यन् । आ । रोद॑सी॒ इति॑ | वसु॑ना । दम् ॥ सु॒पानि॒ इति॑ सु॒पत ॥ बेङ्कट० कस्य देवान् परिचरतो महणम् स्तोता खौति, सः वृषा दि ओषधीषु वृं करोति | वैजसा बन घसद सः भार्गेण च गच्छन् आ पूरपति शोभनपतिके पात्रातृविधी दुमयिता' वासमितॄणां तेजसा ॥ ७ ॥ मुद्गल दिवः न दोस्य सूर्यस्यैव विधतः विघातुः रमीतः यस्य भनेः नवीनोत् भृशं शब्दोऽभूत्। एतदेव व्याचा कामानां बर्षिता कक्षः दीप्तः सोऽभिः भोषधोपु दह्यमा- नासु नूनोत्. भृशं शब्दमकरोत् । यः घृणा न सञ्चरनशीलेन दीसेनेव भजसा गमनशीलेन तेजसा पत्मना इतस्तराः उत्पढता यन् गच्छन् वर्तते सोऽग्निः दम् अस्मच्छन्दमयन् सुपती शोधनपतिर्फे रोदनी छावापृथियौ वसुना धनेन आ पूरयति ॥ ७ ॥ घायो॑भिर्वा॒ यो यु॒ज्ये॑भिर॒र्कैवि॑द्युन्न द॑विद्या॑त् स्वेभि॒ शुष्मैः । शर्थों वा यो म॒रुतो॑ त॒वक्षि॑ ऋ॒ञ्जुर्न त्वे॒पो र॑भस॒नो अद्यत् ॥ ८ ॥ । J धाय॑ःऽभिः॥ वा॒ ॥ यः । यु॒ग्थे॑भिः ॥ अ॒र्कै । वि॒ऽद्युत् । न । द॒वि॒षोत् । स्खेभि॑ः। शुष्माः॑। सधैः । वा॒ । यः । म॒रुता॑म् । त॒क्षं । ऋ॒भुः । न । त्वे॒षः । र॒भसानः । अत् ॥ ८ ॥ येङ्कट धारकैरिव मित्रै. मः अनि अर्चनीयैस्वेजोभिर्युक्तः सः विद्युत् इव विद्योतते स्यैः शोषकैशेजभिः । यः च मस्ताम् अपि यलम् करोति, समादित्य इव दीप्तः बरमाचरनु घो॥ मुद्गल० यः अति भायोनि वा धारकै अश्वैरिय युज्येभि युज्यैः स्वयमेव युज्यमाने दीप्तिभिगंवि। सोऽप्ति विद्युत् न विद्युदिन सेगिस्वकीयैःशुतजोभिः 1. नाहित झे. २. महविना मुझे. ३० शाम क. |