पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २, ६ ] पर्छ मण्डलम् १९५७ चेङ्कट० समिधा मः मर्त्यः तुम्प आहुतिम् मन्त्रेण संस्कृतां भावपति, सः कान्तिमद् गृहम् पुष्यति अमे। यह शरीरम् ॥ ५ ॥ मुगल० हे अमे। समिधा समिन्धन हेतुभूतेष्मेन सह ते त्याम् निशितिम् निशितां संस्कृताम् आहुतिम् यः मर्त्यः मनुष्यः नशत् व्याप्नुयात् सः मनुध्यो यजमानः व्यावन्तम् पयाः शाखाः पुत्रपौग्रादिलक्षणाः तयुक्तम् शतायुषम् चिरकालजीवनम् क्षयम् गृहं च पुष्यति पोषयति ॥ ५ ॥ इति चतुर्थाष्टके पचमाध्याये प्रथमो वर्गः ॥ त्वे॒षस्ते॑ धूम म॑ण्वति दि॒वि पक आर्ततः । सूरो न हि युता त्वं कृपा पा॑ रोच॑से ॥ ६ ॥ त्वे॒पः । ते॒ 1 घृ॒मः । ऋ॒ण्व॒ति॒ 1 दि॒षि॑ि ॥ सन् । शु॒क्रः । आइत॑तः । सूरैः । न । हि 1 चुता । त्वग् । कृपा | | रोच॑से ॥ ६ ॥ । चेङ्कट० दीप्तः ते धूमः गच्छति अन्तरिक्षे सन् शुरुवर्णो विस्तृतः । सूर्य हृद दोहवा त्वम् ज्वालया हे पावक! रोचसे ॥ ६ ॥ मुद्गल है! वेदोसस्य ते तव शुकः निर्मलः धूमः दिवि अन्तरिक्षे आततः विस्तीर्णः सन् ऋगवति मेघात्मना परिणतो गच्छति । अपिछ हे पावक शोधक! आप्ने! सूरःन सूर्य इव कृपा स्तुत्या स्तूयमानः लए धुता दोहया रोचसे हि दीप्यसे खलु ॥ ६ ॥ अाहि वि॒क्ष्वीडयोऽसि प्रि॒यो नो॒ अति॑थिः । उ॒ण्व: पुरी॑व॒ सूर्यः सूनुर्न त्र॑य॒याच्य॑ः ॥ ७ ॥ अर्घ | हि । वि॒िक्षु । ईड्यः । अति॑ प्रि॒यः । नः॒ः | अति॑िथिः । र॒ण्वः । पुरऽइ॑व । ज्यैः । सुनुः । न । त्र॒ययाय्यैः ॥ ७ ॥ वेङ्कट० पथ हि मनुष्येषु पुर इव राजा लोतव्या पुत्रो लालनीयः ॥ ७ ॥ स्तोप्रन्यः क्षसि प्रियः चास्माकम् अतिथिः । रमणीयस्त्वं भवसि सूनुः इव च त्रिभियतव्यः पित्रादिमिः । यथा त्रिभु जीवत्सु जातः मुद्गल० अघ अपि च विभु प्रजासु हे भे! त्वम् ईडधः स्तुलः अधि । हि यस्त्रादेवम् तस्मात् नः अस्माकम् अतिथिः अतिथिरिव मियः असि गथा पुरीच मगयौम् जूर्यः जीर्णो वृद्धो राजेव रण्वः रमणीयो भवति । तथा सूनुः न पुत्र इव त्रययायः यजमानैः श्रतम्यः पालयितव्यो भवसि ॥ ७ ॥ क्रत्वा॒ हि द्रोणि॑ अ॒ज्यसेने॑ वा॒ाजी न कृत्व्ये॑ । परि॑ज्मे स्व॒धा गयोऽत्यो न हार्य | शिशुः ॥ ८ ॥ 1. नास्ति वि. २. शावनीय वि