पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८५, मं ५ ] पर्म मण्डलम् १९२९ उ॒त । य॒ासि॒ । स॒वि॒त॒रिति॑ । त्रीणि॑ । रोच॒ना । उ॒त । सूर्य॑स्य । र॒श्मिऽभिः॑िः । सभ् | उ॒च्य॒सि॒ । उ॒त । रात्रीम् । उ॒भ्यः । परि॑ । ईपसे । उ॒त । मि॒त्रः । भुव॒सि॒ | देव॒ | धर्मेऽभिः ॥ ४ ॥ to बेछूट० अपि च गच्छसि हे सवितः ! नीणि तेजसि लोकान वा अपि च सूर्यस्य रश्मिभिः सद्गच्छसे स्वरूपेण । अपि च रात्री उभयतः परि गच्छसि । उत मिनः च देव " भवसि कर्मभिः ॥ ४ ॥ मुद्गल० दे रावितः ! उत अपि च श्रोणि रोचना रोचमानान् युद्धोकान् इन्द्रजापतिसरयाख्यान् श्रीन् लोकान् यासि गच्छसि । उत अपि च सूर्यस्य रश्मिभिः सम् उयस सङ्गच्छसि । उत अपि च राम् उभयतः उभयपाद परि ईयसे परिगच्छसि । उत अपि च हे देव | सवितः ! स्वम् धर्मभिः जगद्वारकैः कर्मभिः मिन भवति मित्रायो देवो मसि ॥ ४ ॥ उ॒तेशि॑पे प्रस॒वस्य॒ त्वमेव॒ इद्रुत पूपा भ॑वसि देव॒ याम॑भिः । उ॒तेदं विश्व॒ भुव॑नं॒ वि रा॑जसि वास्ते सवः स्तोम॑मानशे ॥ ५ ॥ उ॒त । ई॒शिषै । प्र॒ऽस॒वस्य॑ ॥ स्वम् | एकं॑ः । इत् | उ॒त | पुषा | भ॒व॒सि॒ । दे॒य॒ । याम॑ऽभिः । उ॒त | इ॒दम् । विश्न॑म् | भुव॑नम् । वि | राज | श्या॒ावऽअश्चः । ते॒ । स॒र्वतरिति॑ | स्तोम॑ग् । आनशे ॥ ५ ॥ चेङ्कट० अपि च ईरिशपे अनुशायाः त्वम् एकः पुन अपि च पूषा भवसि देष। कलागमनैः। अपि व इदम् विश्वम् भुवनम् वि राजसि | दयावाश्वः ते सवितः । स्वोमम् व्यामोति डरते ॥ ५ ॥ सुनल० ६ सन्तिः । त्वम् एक इत् शुक एवं प्रसवस भवसि । उत अपि पूषा पोषकः भवति है देव सबैकगांनुशाकरणस्य ईशिपे समय यामभिः गमनः | उस पिच इदम् विश्वग, भुवनम्, सबै भूरुजातम् वि राजसि इंसिपे धारयितुम् । यस्ताव एमहानुभावः तस्मात् हे सवितः ] ते तुभ्यम् श्याबाधः ऋषिः खोमम् खोयम् आनशे म्यामोति करोति । इत्येवम् आत्मा परोतया निर्दिशबाई ॥ ५ ॥ इवि चतुर्थाष्टके चतुर्थाध्याये धतुर्वरे वर्गः ॥ [ ८२ ] तत् स॑वि॒तुटि॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् । श्रेष्ठै सर्व॒धात॑मं तुरं भग॑स्य धीमहि ॥१॥ तत् । स॑वि॒तुः। वृणीमहे । अ॒यम् । दे॒वस्य॑ । भोज॑नम् । श्रेष्ठैम् । स॒ऽधात॑मन् । तुर॑म् | भगेश्य | म॒हि॒ ॥ १ ॥ पेङ्कट० तत् सविठः वृणीमहे पयम् देवस्य भोजनम्, एम् साम्येन भारतीय सवितुः धैरकं से भारमामः ॥ १ ॥ १. देवः भूको. २. मति सूको. ३. मास्ति वि. छ. सासूको व माहित एनं. ५५