पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१० ग्वेदे समाध्ये प्रति॑ । प्रि॒यऽत॑मम् । रथे॑म् । वृष॑णम् | वसु॒ऽवाह॑नम् । स्तो॒ता॥ वा॒म्। अ॒श्व॒॒ौ। ऋषि॑ः। स्तोमे॑न । प्रति॑ । भुष॒ति॒ । मात्र॒ इति॑ । मम॑ 1 [अ४, अ ४, व १५० श्रुत॒न् । हवं॑म् ॥१॥ आपथिवारं पेट० अबस्यु | प्रति भूपति स्तुतिभिरलङ्करोति प्रियतमम् रथम् वर्षितारं धमानां युवषोः स्तोता क्षयम् ऋषिः हे अश्विनौ । हे मधुमन्तौ ! मम शृणुतम् ज्ञानम् ॥ १ ॥ मुगल० 'प्रति प्रियतमम्' इति नवचे तृतीयं सूक्तम् । अस्युः नाम छान्नेव ऋषिः । पङ्क्तिः छन्दः । अश्विनौ देवता ॥ हे अश्विनौ ! एकः प्रतिशब्दोऽनुवादः । वाम् युवयोः प्रियतमम् रथम् स्तोता ऋषिः अवस्युः स्तोमेन प्रति भूपति अकरोति । कीदर्श स्थम् । वृषणम् वर्षितारं फलानाम् वसुबाहनम् धनवादकम् | इंदशं रथमागमनाय स्तौसीत्यर्थः । तस्मात् हे माध्वी ! मधुविधावेदितारौ ! मम हवम् आह्वानम् ध्रुवम् शृणुतम् ॥ १ ॥ अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सनः॑ । दस्रा हिर॑ण्यवर्ती सुषु॑म्नि॒ सिन्धु॑वाहस॒ा माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ २ ॥ अ॒ति॒ऽआया॑तम् । अ॒श्च॒ना । ति॒रः । विश्वः । अ॒हम् । सन् । 1 दन्न । हर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यवर्तनी | सुसु॑म्ना | सिन्धुऽवासा | माध्व॒ इति॑ | मम॑ । शु॒त॒म् । इव॑म् ॥ २ ॥ येट॰ अत्यागच्छतम् हे अश्विनौ ! विरस्कृत्य अभ्याः प्रजाः अहम् हि युवयोः पुरातनः। हे दुग्छौ! हिरण्ययुक्तमार्गों दे सुसुखौ ! सिन्धूनां मापभिवारी ॥ २॥ मुझल हे अश्विना ! अश्विनौ । थलामावम् यजमानान् अतिक्रम्यागच्छतम् यथा अदम् अधिः विश्वाः सर्वाः सरोविज्ञाः सना सदा तिरस्करोमि। हे दसा | शत्रूणामुपक्षपयितारो ! हिरण्यवर्तनी हिरण्यरथी हे सुषुम्ना भनौ ! सिन्धुवादसा नदीनां मयाहमिवारी वृष्टिप्रेरणेन । साहसी युवाम् अध्यायातम् ॥ ३ ॥ जा नो॒ रत्ना॑नि॒ पायाश्चैना गच्छेतं युवम् । रुद्रा हिर॑ण्यवर्तनी जुषा॒णा जी माथ्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ३ ॥ आ । नः॒ः | रत्ना॑नि । विक्रेतौ । अश्विना । गच्छ॑तम् | युबम् । रु॒नः॑ । हिर॑ण्यवर्तनी॒ती॒ इति॒ हिर॑ण्यऽवर्तनी । जुषाणा | वाजिनी॑व॒स इति॑ वाजिनीऽनस् । माध्वी॒ इति॑ । मम॑ ॥ श्रुत॒म् | हव॑म् ॥ ३ ॥ येवट० का गच्छतम् अस्माकम् रानानि धारयन्ती हे दिवबी! दुर्तिनी प्रीयमाणो दे मम्नवसू ॥ ॥ मुगल० देखिना! यिनी! नः स्मभ्यम् रत्नानि रमणीयानि धनानि मिती धारयन्ती सुधम् पुजाग भागाद् था गच्छयम् हे दाई | हे वाशिदोबस भन्न! युवाम्