पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.६७, मै ४ ] पेक्ष मण्डलम् विश्वे॑। हि॑। वि॒श्वऽवे॑द॒सः। चरु॑णः । मि॒त्रः । अ॒र्य॒मा । प्र॒ता । प॒दाऽइ॑व । स॒श्च॒रे॒ । पान्ति॑। मये॑ग् । रि॒षः ॥ ३॥ t बेङ्कट सर्वे हि सर्वधनाः घरुणादयः यशान् गृह्णानिय गच्छन्ति, रक्षन्ति च मार्यम् हिंसायाः ॥ ३ ॥ मुद्गल विश्वे हि सर्वेऽपि विश्ववेदसः सर्वविदः बहणो मित्रः गर्यमा च ते त्रयः सबै बता अस्मदीयानि कर्माणि पदेव पदानीच स्थानानीव सरिचरे सहता भवन्ति, भागत्य च साम मर्त्मम् रिषः हिंसकात्, पान्ति रक्षन्ति ॥ ३॥ १८९५ ते हि स॒स्या ऋ॑त॒स्टण॑ ऋ॒तावा॑नो जनैजने । सुनी॒धाः सुदाम॑वो॒ऽहोभि॑रु॒चक्र॑यः ॥४॥ ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृश॑ ऋ॒तवः॑नः । जने॑ऽजने । सु॒ऽनी॒षास॑ः । सु॒ऽदान॑वः । अ॒होः । चि॒त । उ॒रु॒ऽचत्र॑यः ॥ ४ ॥ बेङ्कट० से हि सत्या मज्ञस्पृशः सत्यकसणः सर्वेषु जनैषु सुनयनाः शोभनदानाः दरिद्वय महदनं कर्तारः ॥ ४ ॥ मुगल० ते हि खल सत्याः सत्यभूताः श्रुतिस्पृशः उनकस्य कठोरः ऋतावानः यशवन्तः जनजने सुनीथासः सुनयनाः सुदानवः सुदानाः | हि प्रसिद्धवाची सर्वत्र सम्बन्धनीयः | एवंमहानुभावा वरुणादयः ॲो चित् पापिनोऽपि स्वस्तोतुः उरुन्यक्रमः प्रभूतधनादि- कर्तारः ॥ ४ ॥ को क्षु वो॑ मि॒त्रास्तु॑तो वरु॑णो बात॒नूना॑म् । तत् सु॒ च॒ामेप॑ते॒ म॒तिररि॑भ्य॒ एष॑ते म॒तिः ॥५॥ कः । नु | इ॒म् । मि॒त्र॒ । अस्तु॒तः । वरु॑णः । वा॒ा । त॒नूना॑म् । तत् । सु । ग्राम् । आ । ई॑पते । म॒तिः । अने॑ऽभ्यः । आ । ई॑ष॒ते । म॒तिः ॥ ५ ॥ । वेङ्कट० हे मित्र! वरुणः च वाम् अङ्गानां किमहम् कस्तुतम् ऋपिभिः । युयोः तत् भत्रिभ्यः स्तुतिः सुद्ध अभिमुख्येन गच्छति ॥ ५ ॥ स्तोतुम् मुल० हे मित्र | बाम युवयोमध्ये रवं स्तुत्यायित्यर्थः । सनूनाम् समुभिः वरुणः वा कः तु अस्तुतः सर्वैः अस्तूयमानः कोऽस्ति | उभावपि स्तुतिभिरस्तुत इति सन्दन्धः । तत् तस्मात् कारणात् अस्मदीया मतिः स्तुतिः माम् गुमाम्स सुद्ध भा ईयते अभिनन्छति अविष्यः कग्रिसोस्यः अस्मभ्यम् अस्मदीया मतिः आई। बाद पुनर्चनम् ॥ ५ ॥ इति चतुपके चतुर्भाध्यमवर्गः ॥ [६८ ] प्न वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गिरा। मर्दिक्षत्रावृतं बृहत् ॥ १ ॥ अ । यः॒: 1 मि॒त्राय॑ ] गा॒ाय॒त॒ । धरु॑णाय । वि॒षा । वि॒िरा महि॑ऽश्चत्रौ । ऋ॒तम् ॥ इत् ॥ १ ॥