पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८६ ऋग्वेदे सभाध्ये [ अ ४, अ४, व १. येङ्कट० कर्म युदयोः हे मित्रावरणौ ! दिवि श्रितम् । किञ्च भवत्प्रेपितः सूर्य ज्योतिः दिन सृजति चिनम् आयुधम् अन्तरिक्षे । तम् अभ्रेण वृटया च गृहथः दिवि तत्र पर्जन्य | उदकद्रप्सा मधुमन्त पतन्ति ॥ ४ ॥ मुगल० हे मिनानणा ! मिनावरणी! वामू युवयो गाया दिवि श्रिता | सूर्यः सर्वस्य प्रेरक ज्योतिः दीप्यमान चिनम् चायनीयम् आयुधम् उत्तलक्षणायुधस्वरूपः चरति परिश्रमत्यम्तरिक्षे | शत्रूणां मारकत्वाशयुधमुच्यते । तम् सूर्यम् अग्रेण मेघेन वृद्ध्या च दिवि गूथ. गोपायथ । हे पर्जन्य। ट्रेव! मित्रावरुणाभ्यां वृष्टवर्य प्रेरिटेन स्वया मधुमन्तः द्रप्साः बाप ईरते ईर्यन्ते वत्सृष्टा वा गच्छन्ति ॥ ४ ॥ रथे॑ यु॒ञ्जते म॒रुतः॑ शु॒भे सुखं शूरो न मि॑त्रावरुण गवि॑ष्टि॑षु । रजाँसि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा पय॑सा न उक्षतम् ॥ ५ ॥ 1 स्य॑म् । यु॒ञ्जते॒ । म॒रुतः॑ । शु॒भे । सुखम् | सूर | न । मित्रावरुणा १ गोऽईष्टिषु ॥ स्जा॑सि । चि॒ना । वि च॑ च॒र॒न्ति॒ 1 स॒म्यवः॑ दे॒व । स॒जा १ पय॑सा । न॒ः । उ॒क्षत॒नू ॥५॥ बेडर० 'रथम गुते महत उदकाय सुहारम् शूर इव युद्धाय, हे मिनावरण दिवसारामनेषु । ततो लोकानू चित्रा वि चरन्ति तन्यव । दिन सम्राजी! पयसा अस्मान् सिञ्चतम् ॥ ५ ॥ मुद्गल हे मिनावरणौ ! युवयोरनुप्रहात मस्त शुभे शुभकार्यार्थम् सुसम् शोभनाश रथम, युञ्जते अर्थर्मोनयन्ति शुरः न शूर इव, स यथा युद्धार्थ रथ युमकि सद्वत् । गविष्टिषु सामुदुकानाम् एषणेषु चिना चायनीयानि रजासि लोकान् तन्यव तवा. ते मरुत विचरन्ति विविध चरन्ति तस्मात् नै सहियो हे सम्राजा 1 सम्राजौ ! युयाम् दिवः लोकातू पयसा उदकेनन अस्मात् उक्षतम् सिश्रतम् ॥ ५ ॥ वासु मि॑त्रावरुणविरा॑वर्ती प॒र्जन्य॑श्चि॒त्रां व॑ददा॑ते॒ त्वमतीम् । अ॒भ्रा ब्र॑सत म॒रुतः सुप॒ायया॒ द्यां मरु॒णाम॑रे॒पस॑म् ॥ ६ ॥ वाच॑म् | सु । मि॒नाच॒रु॒णैौ । इस॑नम् । प॒र्जन्य॑ चि॒नाम् । द॒ति । विषि॑ऽमतीम् । अ॒ना । य॒स॒त॒ । भू॒त॑ । लु | मा॒यया॑ | द्याम् । वर्षपत॒म् | अरु॒णाम् । अ॒पस॑म् ॥ ६ ॥ । बेट० पाचम्सुयु बदति हे मिनावणी! ती पर्जन्य विनामू दीशिमोम् । भद्राणि महत ] सुकर्मणा द्याम् वर्धयतम् अहणवण निर्मल मिश्रावण ॥ ६ ॥ थुपयोरनुमहात् पर्जन्य मे सुसु इरावतीम् अहवतीम् अवसाधिकाम् चित्राम् चायनीयाम् विनतम् दीतिमशीम, वाम गर्ननशब्दम् वदति शब्दपति वृष्टयर्थम् । 1. माहित दिल् २-२. नाविप ३ बर्षविणार. तया मूको.