पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२, मँ ७] मं] मण्डलम् tech मुद्रळ० अक्रविदस्ता अकृपणहस्तौ । कस्मै सुकृते शोभनस्तुतिकर्चे परस्पा परस्वाद पाठारो | हे वरुणा | मित्रावरुणौ ! युवाम् यम् यजमानम् इळासु यागमूमिषु अन्तः मध्ये नासाधे रक्षयः, तस्मै सुकृते अविहस्ता परस्पा भवथ इद्धि सम्बन्धः सिद्ध युवाम् राजाना राजमानौ अहणीयमाना अध्यन्तो हौ परस्परम् सही साहित्येन क्षनम् धनम् सदसस्थूणम् अनेकस्तम्भोपेतं सौधादिरूप गृहं च विथः धारययः सुकृते यजमानाय ॥ ६॥ हिर॑ण्यनिणि॒गयो॑ अस्य॒ स्थूणा वि भ्रजते दि॒व्यश्वाज॑नीव । भ॒द्रे क्षेत्रे॒ निमि॑त॒ा तिवले वा स॒नेम॒ मध्वो अधि॑िगर्त्यस्य ॥ ७ ॥ हिर॑ण्यऽनिर्णक् ॥ अय॑ः । अ॒स्य॒ । स्थूणः॑ । वि । भू॒जते॒ । दि॒वि अ॒श्वज॑नीऽड्व । भ॒द्रे 1 क्षेत्रे॑ । निऽमिता । तिर्लिले । वा॒ा | स॒नम॑ | मध्वः॑ः । अर्धेऽगर्त्यस्य ॥ ७ ॥ वेट हिरण्यरूपा भयोमयी च अस्य स्थस्य स्थूणा, वि भ्राजते च सा अन्तरिक्षे अश्याजनी इव अवलम्यमाना भद्रे सुकल्याणे उहताने मरुढसस्ये उसे शब्दः उपमार्थीयः, तिरुविर्ग- तिक्रम, अन्नमिव भप्रेम उदकम् रथे स्थितम् ॥ ७ ॥ मुगल० युवयोः रघः हिरण्य निर्णिक् हिरण्यरूपः । अस्य रथस्य स्थूणा फीळकादयः अयः सुषणैविकाराः । साडशो रयः दिवि अन्तरिक्षे वि भ्राजते। किमिय। अथाजनी इव खवाः व्यापनशीला: मैयाः, 'तान् शजति गच्छति इति श्रश्वाजनी विद्युत् किञ्च भद्रे कल्याणे दोने देवयज्ञने तित्विले मृतसोमादिना सिन्धे निमिता स्थूणा यूरयष्टिरवस्थितः | मव्यः मधुपूर्ण गत्यंस्म गर्ने रथम् सनेम संभजेम वा अधि पुरणौ ॥ ७ ॥ 1 हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्ट॒वय॑स्थूण॒मुदि॑ता सूर्य॑स्य । आ रौदयो वरुण मित्र॒ गर्तमश्चक्षाये॒ अदि॑ति दितिं च ॥ ८ ॥ हिर॑प्यऽरू॒पम् 1 उ॒पत॑ः । वि॒िऽउ॑ष्ठौ । अयैःऽस्थूणम् | उता । सूर्य॑स्य 1 आ | रोहय॒ः । च॒रुण । मि॒न्न । गत॑म् । अत॑ः । च॒क्षुषे॒ इति॑ । अदि॑ितिम् । दिति॑िम् । च॒ ॥ ८ ॥ पेङ्कट हिरण्यरूपम् उपसिच्युष्टायाम् अवःस्थूणम् सूर्ये उदिते, प्रातरित्यर्थः हे मिश्रावरण "रथम् आरोपः 'भमाद स्यात् पदयधः अदीनं दीनम् च जनम् ॥ ८॥ मुगुल० उपसो व्युष्टौ प्रातकाले सूर्यस्य उदिता उदये, स एव कालः प्रकारान्तरैणोधः । तस्मिन् फाले हिरण्यरूपम् अयश्यूयम् जयोममशहूडम् गर्तम् वर्ष हे वरण | हे मिश्र। युवाम् आरोदयः शं प्राप्तुम् अतः अाहेतोः अदिनिम् भूमिम् दितिम् व्यण्डितां मजादिकाम् राक्षाये पर ॥ ८ ॥ १. मास्ति मुको २ वा मूको. ३३. हो.४४. सानू दि. ५.५ अम