पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये रिणते हिंस्यन्ते भज्यन्ते । उलियः उखाः सूर्यरश्ममः तत्सम्बन्धी चर्षिता दौः द्योतमानः अव कन्दतु वाङ्मुखं शब्दयतु दृष्ट्यर्थम् ॥ ६ ॥ १८५२ प्रथ॑ष्ठ॒ याम॑न् पृथि॒वी चि॑दे भरी॑व॒ गर्भ॒ स्खमिच्छवो॑ धुः । बाति॒ान् ह्यश्वा॑न् धुर्या॑यु॒यु॒त्रे व॒र्षं स्वेदं चक्रिरे रु॒द्रिया॑सः ॥ ७ ॥ प्रथ॑ष्ट । याम॑न् । पृथि॒वी । चि॒त् ॥ ए॒षाम् । भऽइव | गर्भैम् । स्वम् ॥ इत् । शर्वः । भुः वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒युजे । वर्षम् । स्वद॑म् । च॒क्ररे॒ । रु॒दिया॑सः ॥ ७ ॥ । 1 [४, अ ३, ६ २३. पर्जन्यः इषभः क्षपां 1 स्कन्द० द्रष्टि प्रथते | यामन् सप्तम्या अत्र लुक् । यानं ग्राम मेघ प्रति नमनं तस्मिन् सति । अथवा यान्ति देवा यस्मिन् स गामा यज्ञः सप्तमी च 'यस्य च भावेन (पा २, ३,३६ ) इत्येवं दिज्ञायते । तच्छ्रुत्तेश्च लक्षणभूतयोग्य क्रियापदाध्याहारात् 'यज्ञे प्राप्तेषु मरत् ॥ का प्रयते । उच्यते । समस्ता पृथिवी चित् शब्दस्तु पदपूरणः कस्य यामन् | उच्यते । एषाम् मस्ताम् । कथथ पृथिवी उच्यते - भर्तन गर्मम् इति । ततो तच्छब्दप्रयोगः । यथा भर्ता जायायां गर्भहेतुभूतं तो धाति एवं मरुतः पृथिवीभूतम् स्वम् इव स्वमूतम् शवः उदफनामैस्ट ( सु. निघ १,१२ ) । उदकं हृष्टिलक्षणम् धुः वधति । तेनोदकेत सस्यानि जायन्ते तैः समस्ता पृथिवी प्रयते । कवा दधति । यदा दातान् घातसदृशान् अत्यन्तशीघ्रान् गम्तून वा दिशब्दः पादपूरणः। अश्वान् धुरि स्वस्म रथस्य शायुयुज्रे "आयोजितवन्तः । किञ्च बृष्ट्युदकम् स्वेदम् स्विदिः प्रक्षरणार्थः । प्रारिन चबिकुन्ति वृष्टिं पातयन्तीत्यर्थः । रुद्रियासः 5 वर्षम् रुद्रपुयाः स्तुया वा भरतः ॥ ७ ॥ ये प्रथिवा भवति पृथिवी एपाम् गमने ओषधोभिः अर्ता इव गर्गमू जायाग्राम स्वम् उदकं पृथिव्यां निद्धति”। गच्छतः अश्वान रथपुर युजन्ति । ततो घर्षाव्यम् स्वेदम् चक्रिरे भरतः ॥ ७ ॥ 1 मुद्रल० एषाम् मस्ताम् यामन् यामनि गमने पृथिवी, चित् पुरण प्रष्टियातामवत्, गर्भयो- व्यावदित्यर्थः । भर्ती लौकिक: पतिः गर्भम् इस स्वभार्यायाः भूम्याः सम् स्वभू गर्ने गर्भस्थानीयम् शपः उदकम् धुः स्थापितवन्तः हि अस्मात् बातान् गन्तून् अश्वान धुरि स्थसम्बन्धिम्याम् आयुयुजे आयोजितवन्तः तात् वर्धम् खेदम् स्वेदस्थानीय सृष्टिसंख्याम् रुद्रयासः पुत्राः ॥ ७ ॥ इ॒ये नरो॒ भरु॑तो मृ॒ळतो॑ न॒स्तु॒वी॑मयास॒ो अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुत॒तः॒ कर॑यो॒ो यु॒या॑नो॒ बृह॑द्गरयो बृ॒हदु॒क्षमा॑णा || ८ || 11. ढिाइ मुशो. १ मे अभूको. १. यामो कु. ४४.को. प्रिय वि १. मरुनां मूको. ७७.फो. ८. भाति यु. १०.१०. च मो. १. भूको 11 ५५. मग शन्सूको.