पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [ अ४, अ ३, व १३. उत्पादयर्थः । सर्वजनस्योपकारकाणां बहूनां कर्मणां करणसमर्थ मेनं कृतवन्तः स्थेत्यर्थः । है यजत्राः! यष्टव्याः|| किल्ल युष्मत् सुष्मत्तः एति गच्छति शत्रून् प्रति मुष्टिहा मुटभरे वा शत्रूणाम् | नच केवळ मुष्टिभिरेव हस्ता। किं ताई। चाहुजूतः जयतिरनान्तणतण्यर्थः कर्तरि चतः प्रत्ययः, बाहुभ्यां शमयिता 'परवीराणां मुटिभिः कीलामिश्र इन्तेत्यर्थः । युष्मत् एव सदश्वः सच्छब्दः प्रशंसा वचनः । प्रशस्ताश्वोऽश्वयारः हे मुद्दतः । सुचीर: शोभनवीर्य- युक्तः । मुष्टिभिश्च कोलाभिश्च शत्रूणां हन्तारोऽश्ववारा युष्माभिः शत्रूद हन्तु प्रेषिताः, युष्मतो गच्छन्तीत्यर्थः ॥ ४ ॥ १८५० घेङ्कट० यूयम् राजानम् स्वामिनम् जनाय अन्यथ महतां कर्मणां कर्तारम् है यष्टव्याः!। युष्मत्तः गच्छत्ति मुटिभिः शत्रूणां हस्ताऽऽकृष्टशनुपाहुः युष्मत्त एव शोभनाश्वः हे मरुतः | सुवरः । 'मरुत्प्रेरिताः कर्माणि' कुर्वन्तीति ॥ ४ ॥ मुगल० है मरुतः ! यूयम् जनाय राजानम् स्वामिनम् इर्मम् शत्रूणां प्रेरकं च्यादयितारम् विभ्वष्टम् विश्वा ऋभूणां मध्यमः तेन निर्मितम् । अत्यन्तकृपवन्समित्यर्थः । तादृशं पुत्रम् जनयथ. उत्पादयध हे यजमाः । यष्टम्याः ! महतः ।। युष्मत, युष्मतः एति गच्छति पुनः 1 कोटसः | मुस्विभुजबलेनैव हन्ता शत्रूणाम् बाहुजूतः बाहू मेरकी शत्रूणां यस्य तादृशः पुत्र एति । तथा युध्मत् युधात्तः सदस्यः विद्यमानाश्वः, बहुश्त्र इत्यर्थः सुवीर: शोभनवीयः पुत्र एवि जायत इत्यर्थः ॥ ४ ॥ अ॒रा ह॒वेदच॑रमा अव प्रश्न॑ जायन्ते॒ अक॑चा महो॑भिः । पृश्च॑ पु॒त्रा उ॑प॒मासो रभि॑ष्टाः स्वया॑ स॒त्या म॒रुतः सं मि॑िमिक्षुः ॥ ५ ॥ अ॒णःऽदैव । इत् । अव॑रमाः । अहा॑ऽइव | प्रऽने॑ । जा॒य॒न्ते॒ । अक॑वाः ॥ मह॑ऽभिः । पृ॒श्नैः । पु॒त्राः । उ॒प॒ऽमास॑ः । रभि॑ष्ठाः | स्वया॑ | गृ॒त्या | म॒रुत॑ः । सग् । मि॒मि॒क्षुः ॥ ५ ॥ 1 येपो स्कन्द० अराः इव यथा अरश्चक्रस्य रथस्य वा तद्वत् अनरमाः चरमः पश्चिमः स येषां न विद्यते से अचरमाः, पश्चिमामात्रादेव' अभिमस्याय्यभावः अनमिसपश्चिमा इत्यर्थः । सहा इव अद्दानीव संवत्सरस्य समजासरयाद्धि तुल्यकाचा मरतः, नैपागनिमः पश्चिमो पा कश्चित् । प्रम जायन्ते । एक प्रशब्दः पदपूरणः 'असमुपदा (पा ८,१,६ ) इति । अपरः प्रकर्षार्थिः । प्रकृष्टा जायन्ते । प्रतिदियसे वर्धमानक भवन्तीत्यर्थः । अकयाः अनुत्सिताः महोभिः स्वमहात्म्यैः पृः दिवः पुनाः उनमायः उपमाभूताः सर्वस्य । इस्पन्तिनाम (तु. निष २,१६ ) । उपमा दियः पुत्राः सन्त्रिकृष्टाश्चेत्यर्थः रमिष्टाः भति- अथवा उपमः धेगवन्ध रचचा मला प्रशया मरतः सम् निमिशः स्वक्षतेः गच्छतिकर्मण एवग्रूपम् । 1. श्रुटितम् मूको. २. पाकराणा मूक. ३०३ शुटियम् मूको, ४.४ प्रकीराणा कलामिथ मूको. ५. मु...सूफो. ६. मामुको ७. मेक्षिा गूको. ८.८. मातः में वि रूपें. ९. भृगून झूको. १०० रुपः को १. प्रतिमा भूको. १२. नास्ति भूफो. १३-१५. भ... मूको. १४. शीक मूझे. r