पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tey माये [अ ४, मा ३, वे १९. ' यः शुष्माकम् क्षमः वलं गणः यक्षः म अतिरिव मिवान् कर्मवाद, दुः दुर्धरा गौरिक गोमयु: भीमैरृपभैर्युकः गौरिद सः यथा कर्मवान् ॥ ३ ॥ नि ये रि॒णन्त्योज॑सा॒ वृषा॒ा गावो॒ न दुर्घुरः । अश्मा॑नं चित् स्व॒ पव॑तं वि॒रं व्यत्रयन्ति॒ याम॑मिः ॥ ४ ॥ नि । ये । रि॒णन्त । ओज॑सा । बृ॒र्या॑ 1 गार्थः । न । दुःऽधुरैः । अश्मा॑नन् । चि॒त् । स्व॒र्य॑म् । पर्वतम् । गिरिम् | म | ध्यवयन्ति । यार्मभिः ॥ ४ ॥ 1 येट० नि गच्छन्ति थे बलेन अनायासेन पटीवदः इदुर युका र उत्क्षिपति से दुवैर उच्यत्ते 1 से व्यासं स्वरणकुशल मेघं शिवोधयं च प्र च्यावयन्ति गमनैः ॥ ४ ॥ मुद्रल० मे मरतः ओोनसा स्वीमैन बलेन नि रिणन्ति हिंसन्ति शत्रून् वृथा अनायासेन स्वसधार मात्रेण गावः न सवा इय दुर्मुरः दुःसैन हिंस्या अश्वा इष से मरतः सयंम् राष्ट्रयन्तम् अश्मानम् व्याप्तम् चित् पर्वतम् पर्ववरम् गिरिमू मेघम् यामभिः गमनः प्र च्यावयन्ति अद्रक निर्गमनार्थम् ॥ ४ ॥ उत्ति॑िष्ठ नूनमे॑प॒ स्तोमै॒ः समु॑क्षितानाम् । मरुत पुरु॒तम॒मप॑य॒ गवा॒ सम॑मिव हृपे ॥ ५ ॥ उत् । तिष्ठ । नुनम् । एपाम् । स्तोमैः । सम्ऽउक्षितानाम् । म॒रुता॑म् 1 पुरु॒ऽतम॑म् । अपू॒र्व्यम् । गम् | सर्गेम्ऽइव | हुये ॥ ५ ॥ घेङ्कट॰ उत् तिष्ठ क्षिप्रम्। 'मासीनान् समीपस्थानाह' ? स्तमैः संसिक्तानाम् एषाम् अस्ताम् बहुतमं नूतमं गणे गवाम् इव संघम् आह्वयामि ॥ ५ ॥ मुद्गल० हे मस्तः ! यूयम् उत् तिए उत्तिवृत | निश्रयम् एषाम् स्तोमैः स्तोः समुशियानाम् बर्धमानानाम् महताम् पुस्तमम् प्रभूततमम् अपूम् न विद्यते चूर्वी येस्तमपूर्णम्, गवाम् सम् सम् इव हाइये ॥ ५ ॥ इति चतुर्थाष्टके तृतीयाध्याये एकोनविंशो वर्गः ॥ यु॒वं वरु॑षी रथे॑ यु॒ङ्ग्ध्वं रथे॑षु॒ रोहित॑ः । यु॒वध्वं॑ हरी॑ अज॒रा धुरि बोरियो || ६ ॥ यु॒ङ्ग्ङ्क्ष्यम् । हि । अरु॑षः । रथे॑ । युध्वम् | रथे॑षु । रोहित॑ः । यु॒ङ्ग्ध्वम् । इ॒रौ॒ इति॑ । अ॒जि॒रा | धुरि । यो ठिा | धुरि । बोळवे ॥ ६ ॥ } 1 १. माहितमूको. २०२० आसीनेति समीपस्थामाह मूको.