पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु५५, मं ५ ] पामे मगलम् १८३७ येङ्कट या अयान् रघुं प्रपतीय अयुष्यम् यदा हिरण्मपानू भावान् कवचात् अङ्गेषु प्रति अमुरध्वम् सद्गन्धरं सर्वनिय शन मस्तः ! उरिक्षम ॥ ६ ॥ मुगल० ई गवः | पून् यत् पदा भश्वान् धूये स्यसम्यन्धिनोपु अनुष्यम् योजितवन्तः कीवानश्वात् पृषतीः पुष्कर्णो सडपाः । हिरण्ययान् हिरण्यवर्णान् थकान कवचान् प्रति अमुख्यम् स्वमुञ्चत । पूर्व वा विश्वाः इत् पृधः सर्वावपि समामान हे महतः1 वि अस्मय विक्षिपण शुभम् इत्यादि गतम् ॥ ६ H न पता न न परन्त वो यत्रार्चिष्यं मरुतो गच्छथेद् तत् । उ॒त द्यावा॑पृथि॒वी या॑थ॒ परि॒ शुषे॑ य॒तामनु॒ रथा॑ अग्र॒त्सत ॥ ७॥ न । पर्व॑ताः । न । न॒र्ध 1 य॒न्त॒ 1 वः । यत्र॑ । अध्यग् । मः | गछ॑ष । इत् । ॐ इति । तत् । उ॒त । यावा॑पृथि॒वी इति॑ य॒ाय । परि॑ । शुभ॑म् ए॒ताम् । अनु॑ । १ः ॥ अव॒त्स॒त॒ ॥ ७ ॥ पेट न पारयन्ति पर्वताः नकः च युष्मात् | यम गन्तु संकल्पपथ, तत्र गाथैद हे महतः। 1 अपि च द्यावापृथिवी च परितो गध्ध्य ॥ ७ ॥ मुगल० हे महतः ! दः सुष्मान् पर्वताः शिसोशयाः न भरन्त न धारयन्तु तथा नदः च नयारपन्तु किन्तु यत्र यस्मिन् मशादिस्थाने अभिध्वम् आनीय, तत् स्थानम् गच्छथ इत् उ गच्छदैव । उत अपिघयावापृथिवो व परि परितः माथन याग पृष्टवर्धम् इति ॥ ७ ॥ यत् पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्पते॑ । विश्व॑स्य॒ तस्य॑ भवथा नवे॑दस॒ः शु॒भे यातामनु॒ रथा॑ अहृत्सत ॥ ८ ॥ यत् । पुर्य्यम् । भू॒तः । यत् । च॒ । नूत॑नम् । यत् । इ॒द्यते॑ । व॑स॒षः । यत् । च॒ । श॒स्यते॑ । विश्व॑स्य । तस्ये । मव॒थ् । नवे॑दसः । शुभ॑म् | गृ॒ताम् । अनु॑ । रोः । असल ॥ ८ ॥ वेङ्कट० सद् मनं भवतां कर्म, यत् च नूतनम् हे वासयितारः! मरुतः! यद् ऋग्भिः अभिधीयते यत् शस्तैः दास्यते, सर्वस्य भवध शातारः ॥ ८ ॥ सुद्गल० हे मरुतः! यूपम् यत् पुर्व्यम् पूर्वमनुष्ठितम् यत् कमस्ति सदित्यर्थः, यत वनम् कर्मोसित, यद व उद्यते अर्ध्वं प्राप्यते यत इत्यर्थः । हे वसवः 1 धासकाः ! यद् व शष्यते शंसक्रिय सस्य विश्वास उत्कृष्टस्य नवेदसः ज्ञानम्तः भवथ ॥ ८ ॥ मृत॑ नो मरुतो॒ मा व॑धिटन॒स्मभ्यं॒ शर्म॑ बहुलं वि य॑न्तन । अधि॑ि स्तो॒त्रस्य॑ स॒ख्यस्य॑ गान॒ शुभं य॒तामनु॒ रथा॑ अघृ॒त्सव ॥ ९ ॥ ३. पमा मूको. १. फो.