पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२४ देसभाष्ये [ अ ४, अ ३, व ११. मुद्गल० ते मरुतः इथं रूपते मे मद्यम् आहुः ये उप आययुः ये मरतः को प्राप्ताः ॥ कैः साधनेः । शुभिः चोकमानः विभिः गन्तृभिरथेः । किमर्थम् | म मदाय सोमपानजनिताप | किमाहुरिति तदनुभूते नरः नेतारः मर्याः मनुष्येभ्यो हिताः अरेपसः झपापा हे ऋपे! इमान् अस्मान् पश्यन् तथा स्थितान् चक्षुपाऽवलोकयन स्तुद्दि इति साहुः ॥ ३ ॥ ये अ॒क्षिषु ये वाशी॑षु॒ स्वमा॑नवः स॒क्षु रु॒क्मेषु॑ वा॒दिप॑ । आ॒या रथे॑षु॒ धन्व॑सु ॥ ४ ॥ ये । अ॒जिषु॑ । ये ॥ षाशी॑षु॒ । स्व॒ऽनयः । स॒क्षु | रु॒क्मेषु॑ स॒ादिषु॑ । धा॒यः । रथे॑षु॒ । धन्त्र॑ऽसु ॥ वेङ्कट से आभरणेषु ये व वाश्यायुधेषु स्वदीप्तयः मालामु रुक्मेषु पादाभरणेषु, भावुधविशेषो या साविः श्रयमाणा भवन्ति तैः सह सन्ति, रथेषु धनुःषु च उत्तरत्र सम्बन्धः ॥ ४ ॥ मुझल० है मस्त ! युष्माकम् ये प्रसिद्धाः सभानयः स्वदीप्तयः अजिषु साभरणेषु श्रायाः साध्रयभूताः सन्ति, मे च वाशीपु भायुधेषु ये घसधु माल्येषु रुक्मेपु उरोभूषणेवु, मेद खादिषु हस्तपादस्थितकटकेषु रथेषु धन्यसु निरदकप्रदेशेषु श्रायाः सन्ति, सान् सर्वान् स्तुन इति शेपः ॥ ४ ॥ यु॒ष्माकै स्मा॒ रथ॒ अनु॑ मु॒दे द॑घे मरुतो जोरदानवः । वृष्टी द्यावतो॑ य॒तीरि॑व ॥ ५ ॥ यु॒ष्माक॑ग । इ॒म॒ । रया॑न् । अनु॑ । मु॒दे । द॒धे । मरुतः 1 जीर॒ऽद॒न॒यः । वृष्टी । द्यावः॑ः । य॒तीःऽइ॑व ॥ बेङ्कट० युष्माकम् स्म स्थान, मुदे अनु धारयासि हे मद्दत ! 'क्षिप्रदाना !, यथा' घर्षणाय रश्मयः व धारपन्ति ॥ ५ ॥ मुद्रल० हे औरदानवः । शीघ्रदानाः! दे महतः ! युष्माकम् स्थान् अनु उद्दिश्य मुद्दे मोदाम द धारयामि, करोमीत्यर्थः । सामर्थ्यात् स्तुतीरिति लभ्यते । हम पूरणः वृष्टी पृष्टया प्रती सर्वत्र गच्छन्तीः यावः सोरिष दृश्यमानान् युष्मद्रयानिति सम्वन्धः ॥ ५५ ॥ इति चतुर्याष्टकं तृतीयाध्याये एकादशो वर्गः ॥ आ यं नर॑ः सु॒दान॑त्रो दाशुषे॑ दि॒वः कोश॒मनु॑च्यः । वि प॒र्जन्ये॑ सृजन्ति॒ रोद॑सी अनु॒ धन्व॑ना यन्ति॒ वृ॒ष्टयः॑ ॥ ६ ॥ आ । यम् । नर॑ः । सु॒ऽदान॑वः । दाशुषे॑ । दि॒वः | कोश॑म् | अनु॑च्यइ॒ । वि । प॒ज॑न्य॑म् । सृज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । घृ॒ष्टय॑ः ॥ ६ ॥ चेङ्कट० आ च्यावयमित यम् मेघं सुदाना नेताशे यजमानाय शुद्धोकाद| ते पर्जन्यम् वि सृजन्ति 1. नास्ति मूको. २ "ह्यम् उपन्तम् मूको. ३. नुपेभ्यो मूको. ४४. अनेराइन मूफो. ५. निधारयामि वि डपं. ६-६. दाताव अथ मूको ७. युमार् मूफो. ८. मदाय मूको ९ पृष्टयः मूको.