पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् १८२१ सु. ५२, मे १३] मुद्गल छन्दःतुगः छन्दोभिः स्तोतारः कुभन्यषः उदकेच्छवः फोरिणः श्तोतारः उत्सम् कूपमपेक्ष्य तृषिताय गोठमाय यातू' मरतः आ नृसुः सर्वतोऽन् ते मरुतः केचित् में मह्यम् तापत्रः न तस्करा इव स्थिताः समाः रक्षकाः हाशे दर्शन आसन विषयभूता अभवन्, केचिद् विये शरीरदीप्त्यै सन् ॥ १२ ॥ य कृप्या ऋ॒ष्टिवि॑िद्युतः क॒वयः सन्ति वे॒धसः॑ । तमु॑प॒ मारु॑तं गृ॒णं न॑म॒स्या र॒मया॑ वि॒रा ॥ १३ ॥ ये । ऋ॒ष्वाः । ऋ॒ष्टिऽवे॑षु॒तः । क॒वय॑ः । सन्ति । वे॒धसः॑ः । तम् । ऋ॒पे । मारु॑तम् | गृ॒णम् | न॒म॒स्य | र॒मय॑ मि॒रा ॥ १३ ॥ · बेङ्कट हिरण्मयैरलट्कृताः ये महान्तः शष्ट्या विद्योतमानाः बत्रयः भवन्ति बेधसः । तम् इति स्पष्टम् ॥ १३ ॥ मुद्गल० मे महवः श्रध्वाः दर्शनीमाः ऋष्टिविद्युतः आयुर्वेर्विधोतमानाः कवयः मेघाविनः बेधसः सर्वविधातारः सन्ति | त्म्' मास्तम् गणम् रमया रमणीयया (?) गिरा स्तुत्या हे भये ! श्यावादद! नमस्य परिचर स्तुहि ॥ १३ ॥ अच्छे ऋषे॒ मारु॑तं गणं द्वाना मि॒त्रं न यो॒ोषणा॑ । दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धीभिरिपण्यत ॥ १४ ॥ अच्छ॑ । ऋ॒पे 1 मारु॑तम् । ग॒णम् । दाना । मि॒ित्रम् । न । योषणा॑ । दि॒वः । वा॒ । घृ॒ष्ण॒वः॒ः । ओज॑सा | स्तु॒ताः । वी॒ीभिः । इ॒ष॒ण्यत॒ ॥ १४ ॥ 3- चेट० अभिनन्छ ऋषे! मास्तम् गणम् धनदानाय मिनम् इद शत्रूणां पृथक्करणार्थम् । दियः हे कृष्णवः ! सस्तः! यसेन स्तुप्ताः कर्मभिः गच्छत ॥ १४ ॥ मुद्गल हे ऋषे! मास्तम् गणम् महत्सङ्घम् मित्रम् न आदित्यमिव दाना हविदानेन योषणा त्यामच्छ गच्छऋत्तरार्धः प्रत्यक्षवादः ओजसा बलेन हे कृष्णवः ! धर्मकाः मरुतः । दिनः या कुलोकाद्वा| याशब्दश्रुतेः इतरलोकद्ववाद् वा । धीभिः अस्मदीयाभिः स्तुतिभिः तुताः इपण्यत आगच्छत यज्ञम् ॥ १४॥ नू मान पां दे॒वाँ अच्छा न वृक्षण | ाना स॑चेत स॒रिभि॒र्याम॑श्रुतेभि॑र॒ञ्जिभि॑ ॥ १५ ॥ नु । मृ॒न्वा॒नः । ए॒षाम् । दे॒वान् । अच्छ॑ । न । ब॒क्षणा॑ । द॒ना । स॒चेत॒ । सुरि॒िऽभैः । याम॑ऽञ्जतेभिः । अ॒ञ्जिऽभि॑िः ॥ १५ ॥ १. दसः अगि मूको २. तमूको. ३. ये मूको. विरूपं ६ तम् तेषाम् मूको. ७. प १,२६४२. ८. भागछति ४. नास्ति मूको. ५. विधाः को.