पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५१, गं ४ ] पसमे मण्डलम् येट्सट० मेघाविभिः 'वित्र ! सम्भजनशील !! प्रातर्यादभिः देवैः सोमपानाय आ गच्छ ॥ ३ ॥ गुगल० हे विप्र ! मेधाविन ! हे सत्य सम्मजनीय अमे! विप्रेभिः उतरक्षणैः प्रातर्यावभिः प्रातःकाले आगन्तृभिः देगः देवैः सार्धम् आ गहि भागच्छ । किमर्थम् | सोमनीतये सोमपानाय ॥ ३ ॥ १८१३ व॒यं सोम॑श्च॒म् सु॒तोऽमि॑ने॒ परि॑'पिच्यते । प्रि॒य इ॑न्द्रा॑य च॒ायवे॑ ॥ ४॥ अ॒यम् । सो॑म॑ः । च॒मू॒ इति॑ । सु॒तः । अत्रे | परि॑ मि॒च्य॒ते । प्रि॒यः । इन्द्रा॑य 1 वा॒यवे॑ ॥ ४ ॥ घेङ्कट० अयम् सोमः अधिषवणफलकयोः सुतः पाने परिसिच्यते प्रियः इन्द्ववाभ्याम् ॥ ४॥ मुद्गल० अयम् पुरतो वर्तमानः सोमः चमू चस्वोः अधिपत्रणफलकयोः सुतः अभितः सन् थमने पाने परि सिच्यते घूर्यते । स च इन्द्राय वायवे व प्रियः पातुं हे इन्द्रवायू आगच्छतमिति शेषः ॥ ४ ॥ वाय॒त्रा या॑हि वीतये॑ जुषा॒णो ह॒व्षदा॑तये | पवा॑ सु॒तस्पान्ध॑सो अ॒भि प्रय॑ः ॥ ५॥ वाय॒ इति॑ । आ । मा॒ाहि॒ । पी॒तये॑ । जुषा॒णः ॥ ह॒व्यऽदा॑तये । पित्र॑ । सु॒तस्ये॑ । अन्ध॑सः ॥ अ॒भि । प्रय॑ः। चेङ्कट० वायो ! आ गच्छ पानाय प्रीयमाणो यजमानाय । पिव सुतं सोमम् अतं प्राप्तुम् ॥ ५॥ मुद्गल० हे बायो | प्रयः भने सोमाख्यम् अभिटामिलक्ष्य आ याहि वीतये । भक्षणाय जुपाणः श्रीयमाणः हव्यदात्ये हवित्रे यजमानाय तदर्थम् । आगत्य सुतस्य अन्धसः अभिम सोमलक्षणम् पिव ॥५॥ इति चतुर्थोष्टके तृतीयाध्याये पञ्चमो वर्ग. ॥ इन्द्र॑श्च वायवेपा॑ सु॒तानां॑नौ॑ प॒ीतिम॑र्हथः । तमु॑षेधारे॒षसा॑व॒भि प्रच॑ः ॥ ६ ॥ इन्द्र॑ः । च॒ । घा॒यो॒ इति॑ । प॒षाम् । सु॒ताना॑म् | पोतिम् । अर्हषः । तान् । जु॒षे॒था॒ाग् । अ॒पसो॑ौँ । अ॒भि । प्रय॑ः ॥ ६ ॥ चेट० अपायौ अरेपसी इति ॥ ६ ॥ मुद्गल० हे दायो! एवं च इन्द्रः च एषाम् पुरतो गृहीतानाम् सुतानाम् अभिभुतानाम् सोमानाम्, भौतिम् मानम् अईयः | यस्मादेवं तस्मात् तान् सोमरसान् जुपेथाम् सेवेधाम् | अरेसको तदर्थम् प्रयः सोमाख्य मन्नम् अभिलक्ष्य, आगच्छतमिति शेषः ॥ ९ ॥ सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ो दपशिरः । नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ोऽभि प्रयैः ॥ ७ ॥ 1 सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । सोमोसः । दधि॑िऽआशिरः। नि॒म्नम् । न । म॒न्ति॒ । सिन्धः । अ॒भि 1 मर्यः ॥ ७ ॥ १-१, प्रजननशील मूको. २. प्राप्षन्तुति रुपं ३ नारित मूको.