पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५०, मं ३ ] पघर्म मण्डलम् १८११ मुद्गल हे नेतः | देव ते तय स्वभूताः ते वयं यज्ञमानाः ये च इमान इमे होग्रादयः अनुश से शंसितुं प्रभवन्ति सेऽपि त्वदीयाः सन्तु ते उमये बयम् राया धनेन सचेमहि इति सम्बन्धः । ते हि से सलु आश्चे बापर्धनीयाः सचध्येः सर्वैः कामैः सचेमहि सहच्छेमहि ॥ २ ॥ अतो॑ न॒ आ नॄनति॑थि॒नः पत्नी॑र्दशस्यत । आ॒रे विश्वं॑ पये॒ष्ठां द्वि॒पो यु॑यो॒ोषु॒ यूर्युविः ॥३॥ अतेः । नः॒ः । आ । नॄन् । अति॑षन् । अत॑ः । पनी॑ः । द॒रा॒स्य॒त॒ । अ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॑यो॒तु । युयु॑विः ॥ ३ ॥ येङ्कट अस्माद् धनात् अस्माकं दासान् अतियौन पालोः च आाभिमुरयेन प्रयच्छत हे देवाः!। धने सम्भवति सर्व एव से भवन्ति । दूरे विश्वम् मार्गवर्धिन स्तनम् शत्रूश्च पृथकरोतु पृथक्करण- शीलः सविता पूषा या ॥ ३ ॥ मुगल० अतः अस्मिन् यज्ञे पत्नोः देवानां पत्नीरपि दशस्यत इविधा परिचरत | नः अस्माकमृविजां नॄन् अतिथीन् अतः वद्वत् पूज्यान् देवान् आ दशस्यत सर्वतः परिचरत | आरे दूरे विश्वम् सबै पाम् मार्गे वर्तमानं चैरिणम् दियः सम्यानपि द्वेष्टन्युयोतु पृथक्करोतु सता युयुविः सर्वस्वामिलपिता ॥ ३ ॥ यत्र॒ वह॑र॒भिहि॑तो दु॒द्रव॒द् द्रोप्य॑ प॒शुः । नृ॒मना॑ वी॒रप॒स्त्योऽर्णा धीरे॑व॒ समि॑ता ॥४॥ यत्र । वहि॑िः 1 अ॒भिऽहि॑तः । इ॒द्रव॑त् । द्रोण्य॑ः । प॒शुः । नृ॒ऽमनः॑ः । वी॒रऽप॑स्त्यः । अर्णीं । धीरोऽइव | सन॑ता ॥ ४ ॥ घेङ्कट० यन अप्तिः क्षध्वर्युभिः अभिहितः वृददि बजरवेदित द्रोण्यः पशुः इत्यौपमिकम् द्रोणदुग्धा धनुरिच ह्यग्निः । तन्त्र नृषु सुष्णु मनोऽस्य सवितुः वीरयुक्तो गृहोऽस्य उदानि दावा भवति, यथा धीरा स्त्री स्तन्यं कुमाराय प्रयच्छति ॥ ४ ॥ मुद्गल० ग्रन यस्मिन् यज्ञे वह्मि यशस्य छोटा अभिहितः यूपे प्राषितः द्रोण्यः यूपाः पशुः दुदन्त भ्रूपं प्रति गच्छति तत्र नृममा यजमानमनाः सविता वीरपस्यः वीरा, ॠरिवग्यजमाना तद्वत्पस्त्वं गृह यस्य वादशः सनिता सम्भक्ता भवति । अर्था अरणकुशला घोरेंस योषिदिव हव्यभिलक्ष्य सनिता भवति ॥ ४ ॥ एप "तै देव नेता रथ॒स्पति॒ शं र॒यिः | शं राये शं स्व॒स्तये॑ इ॒प॒ःस्तुतौ मनामहे देवस्तुतौ मनामहे ॥ ५ ॥ 7. मदीमा भूको. २, नको. ३. नास्ति ल रुपं. लिपं. ६. नास्ति वि लपं. ४. नास्ति ल ५.५. मोरय