पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाग्वैदे सभाष्ये [ ५४, औ२, व २८. उ॒त मा व्य॑न्तु॒ दे॒वप॑त्तीरन्द्रा॒ण्याव्यश्व राहू । आ रोद॑सी वरुणा॒ानी शृ॒णोतु॒ व्यन्तु॑ दे॒वीर्य॑ ऋ॒तुर्जनी॑नाम् ॥ ८ ॥ उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नी | इ॒न्द्राणी | अ॒ग्नार्थी | अ॒श्विनो॑ । राहू । आ । रोद॑सी॒ इति॑ । वरु॒णा॒ानी । शृ॒णोतु । व्यतु॑ । दे॒वः । यः । ऋ॒तुः । जनी॑नाम् ॥ ८ ॥ १८०० येट० अपि च प्राः ब्यन्तु देवपत्न्यः इन्द्राणी 'इन्द्रस्य पत्नी अग्नायी अग्नेः पत्नी अश्विनी अश्विनोः पत्नो राट् रामतेः दीप्तिः रोदसीवानी'द्रस्य पत्ती' इति यास्कः ( ११,४९ ) वरुणानी ववरणस्य पहनी शृणोतु । व्यन्तु देव्यः कामयन्द्राम् यः ऋतुकालः जायानां सोमपानस्य ॥ ८ ॥ इति षड्विंशमभ्यार्थ व्याख्यवार्येषु कञ्चन । दक्षिणापथमाश्रित्य वर्तमानेषु माधवः ॥ इति बैङ्कटमाधवाचार्यविरचित ऋक्संहिताय्याख्याने चतुर्थाटके द्वितीयोऽध्यायः ॥ मुद्द्रल० उत अपि च माः स्त्रियः देवपत्नीः देवपल्यः व्यन्तु हविर्भक्षयन्तु । इन्द्राणी इन्द्रस पत्नी थमायो अग्नेः पक्षी अश्विनी अश्विनः पत्नी राट् राजमाना । किञ्च रोदसी रुद्रस्य पत्नी वणामी चरणस्य पत्नी आ सर्वतः प्रत्येकम् भृणोतु । स्वरन् हविः यः जनीनाम् देवजायानाम् ऋतुः किस देवीः पत्नीसंयाजदेव्यः व्यन्तु कादभिमानी देवोऽपि शृणोतु बेतु च ॥ ८ ॥ इति चतुर्थाष्टके द्वितीयाध्याये अष्टाविंशो वर्गः ॥ इति ऋग्वेदे सभाप्ये चतुर्थाष्टके द्वितीयोऽध्यायः ॥ 1. मूको