पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७२ ऋग्वेद समाप्ये दे॒वो भर्गः सवि॒ता रायो अंश इन्द्रो वृ॒त्रस्य॑ सं॒जितो धना॑नाम् । चार्ज उ॒त वा पुरैधि॒रव॑न्तु नो अ॒मृता॑सतु॒रास॑ ॥ ५ ॥ [ अ ४, अ २, व १७. ऋभुक्षा 1 दे॒वः ॥ भग॑ः । रा॒वि॒ता । रा॒यः । अंस॑ः | इन्द्र॑ः । वृ॒त्रस्य॑ | स॒म्रऽजित॑ः । धना॑नाम् । ऋ॒भुक्षाः । वाज॑ः । उ॒त । च॒ । पुर॑म्ऽधिः । अम॑न्तु । नः॒ः 1 अ॒मृत॑सः ॥ तु॒रासैः ॥ ५ ॥ येङ्कट० भगः देवः, तया धनस्य प्रेरविता अंशः तथा इप्रस्य धनानाम् च सह जैता इन्द्रः च, ऋभुर याजः विश्वा च बहुमशः एसे देयाः रक्षन्त्यस्मान् स्वरमाणाः ॥ ५ ॥ मुद्गल अत्र लिङ्गोकदेवताः । भगः देवः सविता घ रामः धनस्य स्वामी अंशः स्वष्टा महन्वा इन्द्रः व एते देवाः धनानाम् सजितः सम्यक् जेतारः ऋभुक्षाः ऋभुः बाजः ध, उत वा अपि च पुरधिः बहुधी: विवा', एते घ अमृतासः अमरणधर्माणः भगादिदेवाः तरासः अस्मयशम् प्रति नरमाणाः सन्तः नः अस्मान् भवन्तु रक्षन्तु ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्याये सप्तदशो वर्गः ॥ म॒रुत्व॑तो॒ अप्र॑तस्य॒ जि॒ष्णोरजी॒र्य॑त॒ः प्र ब्र॑वामा कृ॒तानि॑ । न ते॒ पूर्वे मघवन् नाप॑रासो न वी॒ीये नूत॑नः कश्च॒नाप॑ ॥ ६ ॥ म॒रु॒रव॑तः । अप्र॑तिऽइतस्य । जि॒ष्णोः । अर्जुप॑तः । म | हाम॒ | कृ॒तानि॑ । न । ते 1 वें | म॒घव॒न् । न । अप॑रा॒सः । न । वी॒र्य॑म् | नूत॑नः । कः । चुन | आप ६॥ चेङ्कट० मन्तिपुंस्य शत्रुभिः श्रमतिगतस्य जमशील शरारतस्य त प्र धूमः कर्माणि । हे मघवन् ! तव चोर्यम्न पूर्वे प्राप्नुवन् न षप्यपरेशाध्यन्ति, न अपि सम्प्रतितना कश्चिद आमोति ॥ ६ ॥ मुद्गल० वयं यजमानाः महत्वतः मस्तितः इन्द्रस्य कृतानि कर्माणि प्र वान प्रख्यापयाम कीटशल्य तस्य | अप्रतीतस्य अप्रतिगतस्य युद्धे भपलायमानस्य । न केवलं सावन्मात्रम् । जिष्णोः क्षयम- शीलस्य अजूर्यतः अजीर्यमाणस्य । सर्वेदा चून इत्यर्थः । अथ प्रत्यक्षेणोच्यते । हे मघवन् इन्द्र! ते वीर्यम् पराक्रम पूर्वे पुरातनाः पुरुषाः न आापुः न अपरासः अपरे अपि नावुः । किं बहुन ।। नूतनः कः चन आश्चर्यंभूतः यः कोऽपि वीर्यभू न आप न प्राप्मोति ॥ ६ ॥ • उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पति॑ सवि॒तारं॑ धना॑नाम् । यः शंस॑ते स्तुव॒ते शंभ॑विष्ठः पुरु॒वसु॑रा॒गम॒जोहु॑बानम् ॥ ७ ॥ 1 उप॑ । रतु॒हि । प्र॒थ॒मम् । र॒त्न॒ऽधैर्यम् । बृह॒स्पति॑म् । स॒नि॒तार॑म् । धना॑नाम् । यः । शंस॑ते । स्तु॒व॒ते । शम॒ऽर्भविष्टः पुरु॒ऽवसु॑ः । आ॒ऽगम॑त् । जोर्डुवानम् ॥ ७ ॥ 1. विश्वाः सूको २० सम्भावनः क,