पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

quus ऋग्वेदे समाध्ये [ अ ४, अ २, व १६. चेट इथे देवास्तु स्वाभिपतम् ऊजय राशो निवेदयतिसेयताम् अस्मान्, अर्जय्यस्य पुष्टेः सकाशाद पुष्टिरिति । यास्कः -- ' - 'यह दिवा महद्दिया' गणाना अभ्यूर्वाना प्रभूयस्य प्रभुतस्य आयोरयनस्य ज्योतिपो योदयस्य था सेवर्ता नोऽघस्य पुष्टे: ( या ११,४९) इति ॥ २० ॥ मुगल० ऊर्जव्यस्य एतनामकस्य राशः पुष्टेः पोषकस्य सम्बन्धितः नः अस्मान् सिपस्तु सेवताम् ॥ २० ॥ इति चतुर्थाटफे द्वितीयाध्याये पोडशो वर्गः ॥ [ ४२ ] प्र य॑त॑मा॒ा चरु॑ण॒ दधि॑ती॒ गीमि॒त्रं भग॒मदि॑ति नूनम॑श्याः | पृप॑द्योनि॒ः पञ्च॑होता शृ॒णोत्वतु॑र्तपन्था असु॑रो मयो॒ोभुः ॥ १ ॥ प्र । शमूऽतैमा । बरु॑णग् । दीर्घिती । गीः १ मि॒त्रम् | भग॑म् | अदि॑ितिम् । नूनम् । अ॒श्याः । पृषेत्ऽयोनिः । पच॑ऽहोता 1 शणोतु । अतूर्तऽपन्थाः | असुरः । म॒यःऽभुः ॥ १ ॥ पेट० प्रभामो सुसमा दीक्षा स्तुतिरिदानीम् वस्णादीन् चतुरः। किञ्च शस्मदीयां गिरं प्रपद्रवर्णाश्वस्थानो वायुश्च शृणोतु धन्यैः क्षतीर्णमार्गः बलवान् सुसस्य भावमिता | 'वायुः पघहोता *स प्राण: * ( तैआ ३,७,२ ) इति ब्राह्मणम् ॥ १ ॥ मुद्गल० 'म तमा' इति भष्टादशर्ष दशमं सूक्तम् । भौमोऽत्रिः ऋषिः । निष्टुप् छन्दः । विश्वे देवा देवता, 'रामु पटुईि' इत्येकादशी रुद्रदेवस्या । सप्तदश्येकपदा । शंतमा अत्यन्तै सुखकरी गौः स्तुतिरूपा बाकू बरुणम् सिनम् भगम् अदितिम् च दौश्तिी दीधित्या कर्मष्ण हविष्प्रक्षेषणात्मकेन सह नूनम् अविवयम् प्र अश्याः प्राप्नोतु । किस पृषयोनिः ग्रुपद्वन्तरिक्षस्थः पञहोता पवविधस्य प्राणापानादिहोमस्य साधको वायुः । स च अतूर्तपन्थाः हिंसितगतिः अमुरः प्राणस्य दाता मयोभुः सुखास्पदभूतः । एवमुक्तलक्षणो षायुः शृणोत् स्तोत्रमिति ॥ १ ॥ प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात् सूनुं न मा॒ता हृद्य॑ सु॒शेव॑म् । ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यद॒स्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒ोच ॥ २ ॥ प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः | ज॒गृभ्य॒ात् । सु॒नुम् । न । गा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् । ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति । अहम् । मि॒त्रे | वरु॑णे । यत् | मयःऽभु ॥ २ ॥ बेङ्कट० मीयम् स्वोमम् अदितिः प्रति गृह्णातु पुत्रम् इव माता इयम् सुसुखम् । अहम् शद्दिरोः १. नास्ति मूको, २. सस्य ए. ३. त्या मूको ४. चउरः मूको. ५-५. समण: जि मण: पं. ६. कवेन मूको.