पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५२ ऋग्रामाचे [ अ ४, अ २, ५ ८. सूर्यस्य भानुना तेजसा सह आजुड़ानः सयंत्र हूयमानः घृतपृष्ठः मदीसज्वालः स्वम्याः स्वञ्चनोलि राजू यतते सम्पन्न प्रयत्नं करोति उदयकाले यः प्रज्यास्यन्ते । तस्मात् फारणात गः यजमानः इन्द्राय सुनचाम इति आह यूते अध्ययुं प्रति तस्स पजमानाय अमृधाः सहिंसिताः उपसः व्युच्छान् ब्युरछा | उदयकालेऽप्तिः प्रज्याशिवः रामाद सोमवार्ग कुर्म इति यो सेवस्य सुदिनानि भवन्तीत्यर्थः ॥ १ ॥ सानियत् स्तीर्णतया सुतसोमो जराते । ग्रावा॑णो॒ यस्ये॑प॒रं बद॒न्त्यय॑ध्व॒र्यु समि॑द॒ऽअ॒ग्निः । ब॒न॒व॒त् । स्त॒र्णेऽवईिः | युक्तःऽमोवा 1 सुतसोमः | जयते । आवा॑णः । यस्य॑ । ह॒धि॒रम् । वद॑न्ति । अय॑त् । अ॒ध्व॒र्युः | ह॒विवा॑ | अच॑ | सिन्धु॑म् ॥ २ ॥ बैङ्कट० मार्धम् समिद्धाग्निः स्तीर्णवर्धिः सन् इन्द्र भजते । राषाऽभिषवाय युक्तप्रावा सुद्धमः घ एनं स्तौति । यस इन्द्रस्य मापाणः अभिलषितं सोमम् वदन्ति कम स्यन्दनशील सोमं पुरोक्षाशादिना सह अद गमयति अध्वर्युः ॥ २ ॥ सिन्धुम् ॥ २ ॥ मुद्द्रल० समिद्धाभिः प्रदोसामिः स्तीर्णबाईः प्रसृतदर्भोऽयं यजमानः बनवत् संभजते । युक्तमावा युक्ताभियवपाषाणः सुतसोमः अभियुतसोमः जराने स्वैति । यस अध्ययः ग्रावणः समिपत्र- साधना: इपिरम् एपणीयं शब्दम् वदन्ति, सः अध्वर्युः छविया सद्द भव भयत् सिन्धुम् अवनेनोः अवगच्छति ॥ २ ॥ मूको. ब॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य चहा॑ते॒ महि॑पीमपु॒राम् । आस्य॑ श्रवस्य॒ाद् रथ॒ आ च॑ घोषात् पुरू स॒हस्रा परि वर्तयाते ॥ ३ ॥ व॒धूः । इ॒यम् । पति॑म् । इ॒च्छन् । ए॒हि॒ । यः । इ॒म् । च॒ते । महि॑षम् । इ॒धराम् । आ । अ॒स्य॒ | च॒त्रस्य॒त् । रच॑ | आ | च॒ | घोपाठ् । पुरु | स॒हस्र॑ 1 परि॑ । वर्तयते॒ ॥ ३॥ वेङ्कट० वधूः इयम् पतिम् इच्छन्ती गच्छति यः एनान् इन्द्र उपसम, चहाते महिषीम् इष्टाम् । अस्मिन्नव- सहेर इन्द्रस्य रथोऽस्माकमश्रमिच्छतु आ घोषयतुच पुरूणि धनानि । सहस्राणि स्तोतृभ्यः परि घर्तयति, स्वस्मातिर्गमयति ॥ ३ ॥ मुद्रल० इयम् वधू इन्द्रस्य पत्नी पतिमिच्छन्ती स्वमियं यशगमनाय प्रवृत्तमिच्छन्ती एति अनुवच्छति । यः इन्द्रः ईम् पुनाम्, महिषीम्, बहाते वइति इषिराम् गमनवसीम् अस्य इन्द्रस्य रथः आ अक् असमदर्भिमुखम् धनस्यात् भन्नमिच्छति आ च घोषात् माधुष्यति शब्दयति पुरु भत्यधिकम् । सदला सहस्राणि धनानि परि परितः वर्तयाते प्रापयति ॥ ३ ॥ 1. "चल मूको. २. तर मूको. ३. नास्ति कर्म. ४. नाहित सूको. १५. वस