पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११९६ देशमाने [28] 'गृहमदोषः षडः (मःमोत्र ) ऋषिः । इन्द्रो देवनाग प्र वः॑ स॒ ज्येष्ठ॑तमाय सु॒ष्टुतिम॒प्रावि॑िव ममिशन ह॒विर्भरे । इन्द्र॑मजुप॑ ज॒रय॑न्तमि॒तं स॒ना युवा॑न॒मव॑से हवामहे ॥ १ ॥ [१६, १७. न । ब॒ः ॥ स॒ताम् । ज्येष्ठ॑ऽतमाय । सुस्तुतिम् अ॒ग्नौऽत्र | स॒भने । ह॒विः | अरे । इन्द्र॑म् अ॒जुर्य॑म् अ॒स्य॑न्तम् । अ॒क्षितम् । स॒नाद । युगोनम । अव॑से । व॒षामहे || १ || वेङ्कट० 'युप्मन अहम् साइन्सुलिभानिया इदि: अमरन्ति पवम इति इन्चैः मम्मियम्भार जयन्तम् इि रक्षितम् मनामम् युवानम् रक्षणाव दामदे ॥ १॥ पस्मादिन्द्रोद बृत किं चनेत वा॑मि॒त्संमृ॒तानि॑ वी॒र्यं॑ जठरे साम॑ त॒न्त्री महो महो हस्ते॒ वज्रं भर॑ति पणि॒ क्रतु॑म् ॥ २ ॥ यस्मा॑त् । इन्द्रा॑त् । बृह॒तः । किम् च॒न । म् ऋ॒ते । विश्वा॑नि । अ॒स्मिन् | समभृ॑ता । अभि॑ 1 [ोष 1 सोम॑म् । सन्दि 1 सईः । मईः । इस्लें। चम्। भरति । औषण | कर्तुम् ॥ २ ॥ अरेमन, इसे पेटमः सम्माइन्यात अनेक बा । म बिच वि विश्वानि पिडीयोगि सम्भूतानि भवन्धि विघर्ति निर नॉन इन्द्रि॒षं न स॑पुः पर्व॑र्वैरिन्द्र मे॒ वच॑ः । ने पज॒मन्त्र॑श्नोति॒ कश्च॒न याच॑मि॒ पत॑सि॒ योज॑ना पुरु ॥ ३ ॥ न चो॒ोणीया॑म् ।। । । म दैः। यतैः | इ॒न्ड | ते॒ | दर्थः ॥ | | चन॑म् | वनु॑ । अ॒श् कः च॒न । यद। आ॒र्मिः | पतंश योजना | रु ॥३१॥ बेनजीरयते। धमाः बन्द- अति वा ः ॥ ३ ॥ भ 3-7. ना. २-२० पै. ५. भूडो... 2 ..