पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] वर्ष मण्यम् व्वा । नः॒ । या॒त॒म् । द्वि॒षः । वच्च॑ | पुषिव्याः । हिर॒ण्यये॑न | सुवृतो । रवैन । म | वा॒म् | अ॒न्ये॑ । नि । यस॒न् | त्र॒यः । सम् | यत् | द॒दे । नामैः । पुर्ष्या | वाम् ॥५॥ बेट पिस्तृवाया दिन था बातम्मा प्रति दिरम्य सुमनामू जन्मे नियमानामि पचममे युः उत्थयमाचवं लो Show राजा ॥ नूनौषि पुथ्वीर बृदन्तं दधा॒ मिमा॑षामु॒भने॑ष्प॒स्मे । नरेः ननो॒ यद् वा॑मस्तिोम॒मान॑न्य॒भस्तु॑निमाजम॒हसो॑ अग्मन् ॥ ६ ॥ इ॒ । ज॒ः । र॒यिम् । पुरु॒ऽवीर॑म । बृन्त॑म । दस | मिमा॑षाम् । उ॒मये॑षु । श॒स्मे इति । ॥ यत् । इ॒म् । अ॒श्विना । स्तोम॑म 1 बाव॑न् । आजऽव्हास॑ः । अ॒ग्मन् ॥ ० है वो!' म्रुवरम् मान्य रविरुष प्रा हे !" उसयेषु मासु पुडामोडेषु मनुष्याबदोः मावा गान्धि, सम्बन्धि ॥ ६ ॥ हेड प चौ समना प॑पुणे वयम॒स्मे सुम॒तियो॑जरन्ना । उरुष्पत्तै नरिवार युवं हे श्रितः फार्मो नामत्या युवद्रिक ॥ ७ ॥ हृद् यत् बाम | समना । पपुढे सा | हुयम अस्ते इति । सुम॒तिः | वाजला उ॒ष्पत॑म् ब॒रि॒तार॑म् सु॒त्रम् | हु | शितः | काभैः सा | सुदिक् ॥ ७ ॥ बेट०४४६ 'इवि सूठीबाट समाध्यामिर्गः ॥ [[४५] देवः कमवि ए॒षस्य भानुकादे॑पति॑ यु॒ज्य रयः परि॑ज्मा दि॒िवो अ॒स्य सारि । वा अस्मिन्मियुना अधि॒ित्रो तस्तुरीयो मर्धुनोव रप्यते ॥ १ ॥ ए॒ष. | स्वः । मानुः । उद् इति । पुज्यते । वर्षः परि॑सा । दि॒वः 1 स॒त्प। साम॑वि | पृष्ठास॑ः । अ॒स्मि॒न् । वि॒षु॒नाः 1 अभि । यः । तैः । सुरीपेः । मधुनः ॥ वि | स॒प्ते॒ ॥ १ ॥ I 1. दि. २२.