पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५] है बाजा! है मम्मासोमा ग 1468 का उपजामात या वर्मकाचा गुमायो । पारगृहद ॥ ५ ॥ इति सूवीबासमा | आ न॑पातः शचसो पानोप॒मं य॒ नम॑मा इ॒यमा॑नाः । स॒जोष॑सः सर्‌यो यस्य॑ च॒ मध्ः पात घान्वन्तः ॥ ६ ॥ शा ॥ नपातः । शगसः । य॒क्तु । उप॑ इ॒मम् | य॒ज्ञम् | नम॑सा । दूयमा॑नाः । स॒ऽबोष॑मः । सू॒र॒यः॒ः । यस्यै॑ । | सच | मधेः । पू । बाः ॥ इन्द्र॑वन्तः ॥ ६ ॥ बेछूट आई भगमा पुवा] इमम् बजरिया हरमानाः सहवा में छुरमः । बाम सिन्ड्रेन सहिताः बजानां दावारः ॥ ६ ॥ स॒जो इन्द्र॒ वरु॑णेन॒ सोम॑ स॒जोषः पाहि गिरंवो मरुद्भिः । अने॒पाभि॑तु॒पाः स॒ज्ञवा॒ा म्नास्पीमी रत्न॒धाः स॒जोषः ॥ ७ ॥ भूऽजोषाः । ह॒न्द्रो॒ | वरु॑णेन 1 सोम॑म् । स॒जोषः । पाहि । गिणः । मुस्तभिः | अप्रैश्यामः । ऋ॒तुपामै । स॒षः । नमः | भैः । स॒जोषः ॥ ७ ॥ वेट नभसिहाही श्रमम् शिवासिम बजानां चादीकिः ॥ सजोष॑स आहित्यैयौदयध्वं स॒जोष॑म कमव॒ः पर्व॑भिः । स॒जोष॑सो दैव्ये॑ना सवि॒त्रा स॒जोष॑सः सिन्धु॑मी षेभि॑ः ॥ ८ ॥ स॒ऽजोम॑स॒ | आ॒दि॒त्यैः | मा॒ाद्यन्न | सुजोष॑सः | अमः | पनमिः । स॒जोष॑सः । दैन्ये॑न । स॒ स॒ऽप॑सः । सिन्धु॒ऽभिः | उभिः ॥ ८ ॥ बेटा: शिको ८ ॥ ये अश्विना ये पितरा य ऊती धे॒नुं न॑त॒मो ये अवा॑ । से अंस॑त्रा य ऋष॒ग्रोद॑सी ये नर॑ः स्वप॒त्पानि॑ च॒क्रुः ॥ ९ ॥ ये । अ॒श्विनो॑ ये । पि॒तरो। थे । उनी । हेनुम् । तत्सुः । ऋ॒मः | ये| अब । ये । अंतंत्रा | ये । ऋक् । रोये | | २३. शान्ति मुझे 1-1. वर्ष, ↑ सोमः कार्प, ४४. मारियाले ३-२. | ः ॥९॥