पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[4,41 बाधाएगह तथा म सने ॥ २४ ॥ प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंभ्रमि गोषणो नपा। माम् गाअनु॑ शिषकः ॥ २२ ॥ म। ॥ वध इलें। विचक्षणः। शंसौमि। गोऽसनः। नपाद मा आभ्याम् गाः। ननु॑ । शिशमः ॥ बेट : कैसामि वा बदामा आयाम्बवा अनुभिः ॥ १ १७७६ कुनी विद॒धे नवे द्रुपदे अर्धके । भू यामैषु शोभे ॥ २३ ॥ कनकाऽव | वि॒िभे । सवै । हुऽप॒दे । अर्भके । व॒ इति॑ । यसै | इति ॥ २३ ॥ लिइन्द्रमशोभते निस (४,१५) बम्बम् ॥ २३ ॥ खरै म उ॒चया॒ाम्मेऽव॒मनु॑षयाम्णे | व॒भू यामे॑ष्व॒विध ॥ २४ ॥ म् । अनु इति । षु 1 बेट० वामदेवलोपाल वर्म पाहा छ । "इतीबाट पाध्यवर्गः ॥ 7. जुतीयत्वासा इडिया गोमुन्सी मामीशनम् ॥ इस बेवाचार्यविरजिन्सेहितापाने तृतीयाके कोन्यायः ॥ इति कम्बेदे समाप्ये तृतीयाष्टके पष्ठोऽध्यायः ॥ ● ॥ २४ ॥ है.