पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9445 भूर्यमा व॒नम॑चत् कर्नापोऽविक्रीतो अक्रानिषं पुनर्णन् । म भ्रूय॑मा॒ कनी॑णि॒ नारि॑रे॒चीना हिन्ति भणम् ॥ ९ ॥ भूर्यसा | लम् | जऋतु । कः । अतः। अनि॒त्रम | पुन॑ः । गन् । सः । भूर्यमा । कनवः । न च दानाः दक्षः । । हन्ति ॥ ४ ॥ वा॒णम ॥९॥ बेटा रचना महादेव म्यूनज्यम् अनन्त भूषान् अचिवमुत्यवाहित रातःगठविति नूसा रिकी प्रहारमा चमक जाए विवादपत्रे मिर्चना: विजेतारः प्रचणः कतारबाश निम इन्मिानंतीवरे- वरम ॥ ९ ॥ ऋइ॒मं द॒श्च॑भि॒र्ममेन्द्रं क्री॑णानि धे॒नुमैः षः | इ॒मम् । द॒शऽमि॑िः । मम॑ । इन्द्र॑म् | य॒श पु॒त्राणि॑ । जनत। अने॑ । ए॒न॒म् | मै॒ | पुन॑ः । द॒त् ॥ १० ॥ बेट० गिरि | [#1, 493. दा वृत्राण जन॒दथे॑नं मे पुन॑र्ददत् ॥१०॥ ति॒ । धे॒नुऽयैिः । नू स्टुन ईन्द्र नू शृंणान इर्ष अरि॒त्रे नोई म पीये। अर्कारि से हरनन् पि॒या स्या॑म र॒थ्य॑ः सामाः ॥ ११ ॥ छ । स्तुतः ॥ इ॒न्द्र | जु | गुणानः | इम् | | नः | नरः । अरि । ते | || मन्य॑म् वि॒या । स्थाम॒ व॒ष्यैः ॥ सदाऽसाः ॥ ११ ॥ ४,१६,२१ वृद्धि नृतीबाट पा [२५] अनिकोन वर्ष अन्यमानः । मनमः। देखा ि को अध नय देनकोम उ॒न्निन्द्र॑स्य मुख्यं जुजोष पास अ॒षौ सुनसम ईई ॥ १ ॥ को छः । अ॒द्य । नये॑ः । दे॒वऽका॑मः | व॒शन् | इन्द्र॑स्य स॒रूपम् ॥ अजोष । कः | वा महे | असे पाय | सधंदे झोऽसौमः | हो ॥ १ ॥ 1-1..