पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1485 कारने मा ( यः | दे॒वः | हुँचन॑मः | जाप॑मानः | स॒हः | वाजेभिः | महऽभिः च । दुवैः । दधा॑नः । [यम्। बशन्त॑म् | चाम् । अन । दे॒व॒यद । प्र | नूष॑ ॥ ३ ॥ बेट कः देवरामः वामानः महामहि धनुर्भवति बाहर कामवासः देवः दिये नि ॥ ३ ॥ || वि॑िवा॒ रोघाँसि प॒वत॑श्च पूर्वीयो॑च॒नि॑मन् रेजत॒ थाः । या मातरा भर॑नि ष्न्या गावद् परिज्मन् नुवन्त॒ त्राः ॥ ४ ॥ विश्वा॑ो । रोषसि । प्र॒ऽन्तैः । च॒ । पूर्वीः | बौः । ऋ॒ष्णात् । जनि॑मन् । हॆश्र । श्वाः ॥ बा । मा॒तये॑ । मम॑ति । चुप्पी । आ । मोः नृत् परिन् । न॒न॒न्त॒ । बातः ॥ ४ ॥ विधानानि अगानि बलि जमाने इन्हें महतकस्मात् मोजन्य, पथौसाडिमलि श्रि कम्पपरियोस्रक दुबार प्रायः अनुष्यवद रामानं परितो मनुष्य इति ॥ कुमंत पवा वा तूर्त हुन्द्र महतो महानि॒ विधि सर्वनेषु प्र॒वाच्या॑ । यच्छ्रेर पृ॒ष्णो धृष॒ता द॑पृ॒ष्वानां॑हि॒ वने॑ण॒ त्र॒तानि॑षः ॥ ५ ॥ मा | तु | ते॒ | इन्द्र॒ | मह॒तः । प्र॒हाने॑ ।।। सर्वनेषु । प्रज्वाच्यो । बत् । शू । धृ॒ष्णो इति। घुच॒ता । दुव॒ष्यान्। अहम् । ने॑ण । शर्वसा । अभिनेत्रीः ॥ ५ ॥ 1 कि इन्द्र महत महान्ति परिवानिमिएसवनेषु वह देशा पर्मित: शत्रू उभ नीति प्रति तृतीवाद हा सहमोर्गः ॥ बहुवानि महास्वनि बामसि तातू स॒त्या विनृण॒ विप्र धे॒नवः॑ः सिते॒ वृष्ण उर्मः । अघ स्वद् वृ॑षमणो भिना: म सिन्ध॑वो जन॑सा चक्रमन्त ॥ ६ ॥ I ता | ँ । ते॒ । स॒त्य । नु॑वि॒ऽन॒म् नि । प्र । धे॒नः । जिते॒ । वृष्णैः । उनी॑ः । अर्ब | [ | त्वत् | पृष॒नः । मिषानाः || सिन्नः | स्त्र । चक्रमन्त॒ ॥ ६ ॥ १९. सूको. 1.4² el. ● आध्यानिक नावानि १.ने. १०.नं. ११-११.. ५ ि ८. रं.