पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नं अप्रै कृ॒दा आनु॒षम् अत्र॑द् दे॒वस्य॒ चेन॑नम् । अषा हि त्वा॑ जगृविर मसो वि॒वीम् ॥ २ ॥ ने॑ क॒दा । तै । जानुष | मुवे॑त । दे॒वस्य॑ | चेत॑नम् । अर्थ हि त्वा जगभरे मतसः । वि॒क्षु । ईडच॑म् ॥ २ ॥ 1 बंट टेन सह अनुप्रयोजनम् मम स्वाद मनुष्येषु मिि परिगृह्णन्ति ऋ॒वावा॑नं॒ वचैतसे॒ पय॑न्तो॒ धामि॑व॒ स्तृभिः । विशेषामध्व॒रा नवम्। पश्च॑न्तः । धान्ऽई। स्तुभिः । विश्वे॑पाम् । अध्व॒राणम् । दर्भेऽदमे ॥ ३ ॥ इस्क दमदमे ॥ ३ ॥ बे० 'अल्पम् माइनोभिः सवैचामे पहा विकासस्य सम्बन्धः ॥ ॥ दु वि॒वस्व॑तो विश्वा॒ सम॑र॒भि । आज॑ः केतुमायो भृम॑वाणं वि॒श्वर्विशे ॥ ४ ॥ शाशुन् । दूनम् । विवस्तः । विशोः | यः । वर्षणः । अभि । शी । ज॒धः | केतुम् । आः सुगनाम् वि॒शेऽविशे ॥ ४ ॥ 1 बेट० क्षिप्रम् बृतम् बजमानस्य विश्वाः 'महाकम् सत्रम्' मनुष्यानं अनुष्याम कमित्यपरमिति | अभिभवति हुववन्तः मनुष्याः पाहुणमित्याः । न होतोर मानुष चि॑ित्वा॑सि॒ नि कैदरे । र॒वं पच॒कशनषं यजि॑ष्ठं स॒प्त धाम॑भिः ।। ५ ।। नम् ईम् होतोरम् जानुष । चि॒त्वा॑स॑म् । नि। रे । रु॒म्नम् । पत्रकऽशशॊभिषम् । पजिष्ठम् । स । धार्मऽमिः ॥ ५ ॥ १.पे..पे. १४-१ ... ● भा १ कप ते काय.. नावि