पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामा समान उस्मान्ममेति ॥ न यस् सातु॒र्जनि॑तारवा॑ति॒ न मा॒वस॑पि॒ नू चि॑हि॒ष्टौ । शर्षो मि॒त्रो न सुटा पाषकोग्निदास मानु॑षीवि॒िक्षु ॥ ७ ॥ I J ८ । यस्मै | सार्तुः । जाने॑तोः गरि । म आ॒तम॑पि॒तरों । जु । चिन् । रौ । अर्थ | मि॒त्रः । म | सुधि॑तः । पाश्कः । अ॒भिः | दीदाय | मानु॑षु । वि॒क्षु ॥ ७ ॥ बयादेः समुन माता पिता व भरणामम् सिमन्वयमेव धर्म इत्यर्थः सोऽयम् सासु ॥ # वेट लिः अन दिये पञ्च॒ जीज॑नन्त्स॒वस॑नाः स्वसारो अग्नि मानु॑षीषु वि॒क्षु । उपर्युप॑मय॒र्वो॑ न दन्तै शुक्रं स्वासै पशुं न वि॒ग्मम् ॥ ८ ॥ हिः । यम् । प| जॉर्जनन् । समयसीनाः | स्वसौरः || मानुषी | क्षुि | उ॒प॒मुप॑म् । अ॒यधैः । म । दन्तैम, | शुक्रम् | सुऽासँग | परशुभ् । न । तिम्मन् ॥ ८ ॥ लतारदिशः सर्वम् आमा अम्ि "श्रीमं] [सष्टुर्जे (१,९५,२) इविभाः उपसि मनुष्यमानम् स्त्रियः मैथुनेरीति स्त्रियः इव दन्तम् दोघं सोनगास्यम् पाश्रम हव ॥ ८ ॥ तब स्पे अग्नौ घृतला रोहितास ऋज्ञञ्बुः सर्गः । यासो वृण खजुमुष्का आ दे॒वता॑तिमहन्त स्माः ॥ ९ ॥ सबै स्पे । अ॒ग्ने॒ | ह॒रेित॑ः । घृ॒ताः। रोहतासः |ः । सुऽअनंः | [अरु॒पाः । पूर्वणः । शुषः । था। दे॒वता॑तिम् । अ॒न्त॒ । त॒स्मः ॥ ९ ॥ बेङ्कट० "तब अन्नाराबा श्रीका: सेराइ दीनीषाः ॥९॥ २२. मा.नं. ४०५-1-1...८. १४. स शेत ..