पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६६ ५१. रुप बनायाप्रवः शिवाला पाचागृहाचेदि वहन्ति किं मे प्रावण'बम्पम् एवंविधं विवस्वर्गः । दि बेचारा कामयानल डिवं रोति ॥ ८ ॥ इ॒दम् स्यन्महि॑ म॒हामनीकं यदुखिया सच॑त पुर्व्यं गौः । ऋ॒तस्य॑ प॒दे अधि॒ दीवा॑नं॒ शुष्प इ॒दम् । च॒ इति॑ | न्यत् । महि॑ 1 महान् । अनकम् । यत् । इसियो । चैत । पुर्व्यम् । गौः । ऋ॒तस्य॑ प॒दे । अधि॑ । दीपनम् | गुड़ी हुहुऽस्यम् । रघुज्यत् । विवेद ॥ ९ ॥ बेट इम्पमा 'देवानाम् मन् अनक्यू मामः ॥ एणीजू प्रति वामन म्हगः कलियं मावस्यस्याने त्रिगुहाबाद का स्वन्दमान गया दशावती देवि ॥ ९ ॥ सेवम अर्ध बुतानः पि॒त्रोः भामाम॑नु॒त शुद्धं चारु॒ भैः । तुदे मे अन्ति॒ पद्] गोष्र्ण: चिः प्रय॑वस्य जि॒ह्ना ॥ १० ॥ वेद ॥ ९ ॥ 1 अर्ध । घृ॒तानः । पि॒त्रोः 1 सच | अम॑नु॒त | गुप॑म् । चाऊँ । पृश्वः । मा॒तुः । प॒दे । पह॒प्रै । शन्ति॑ । सत् । गोः ॥ कृष्णः | चिषेः । प्रऽयेतस्य | जिह्वा ॥ १० ॥ बेमान: बाबाविदोः सह जन सहा बैलां मिहिरी चार पथः मनुन ममैवद् सध्यमातुःोः या कृत्यर्थः परमेहमुरमेहरम समीपे मोहम्मद दतिः दो जनाका | सुवादिपाणार्थ उत्तरमा चार इति ॥ १० ॥ मिठ्ठा वृत्ति वाहनाच्या द्वितीयो बगै ऋतं वौचे नम॑सा पुच्छयमा॑न॒स्त्वा॒शसा॑ आ॒तवे॑द॒ो यदम् । स्वम॒स्य इ॑यसि॒ गध विश्वं॑ ह॒वि यद् द्रविणं यत् पृ॑थि॒ष्याम् ॥ ११ ॥ वेद । यदि । हृद अ॒नम् ब॒चे । जम॑सा 1 पृ॒च्छवनः । त| त्त्वम् । अ॒स्प ॥ अ॒य॒मि। यत् । च॒ । विश्व॑म् | दि॒व । यत् इति । प्रवि॑िणम् । पत्। पृथि॒भ्याम् ॥ ↑. दि ९. नास्ति १०-१०. मावि मुझे. 1-1, नास्वि. ↑ दि ३३. १. बारित वर्ष●. भारित