पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४, १४ ] तुम् चेट के रहमवः समनाया जाये दीवजयंस अप्रै| "बलतः अन्यम्बःस्माद वरन पोशः विदेशः तान् स्मोकर्मणः कन्दरक्षन परित्यजति । योऽस्मान् सिमित न देगु वरसग्मादिवि ॥ १३॥ त्वयो व॒यं स॑ध॒न्यस्त्वतास्तव॒ प्रत्यपाम॒ वाजा॑न् । उ॒भा स हृदय सत्यताते॑नुष्ठया केणुमहपाथ ॥ १४ ॥ स्वयः॑ । ब॒पम् । स॒ऽध॒न्यैः ॥ ताः सबै प्रनीती। अश्या याजन् । उ॒भा | सः॑ । स॒दुय । स॒त्यताते । अनुष्ठया काहि । धड़याणं ॥ १४ ॥ कूताःतन अनेन बिक्रनि। मिशा परोक्षामिशालंड विनाशय है यक्ष्म विस्ता: साध्या- मन ।' कामप्रदानादिति ॥ १४ ॥ वंशत्रूणां हम कुछ अया ते॑ अग्ने॑ स॒मिषो॑ वि॑िषम॒ प्रति॒ स्तोम॑ श॒स्यमा॑नं शृभाय । व्हास र॒धस॑ः पास्मान् हुदो नदो मंत्रमहो अत्र॒द्यात् ॥ १५ ॥ अ॒या | वे॒ । अ॒ग्ने॒ | स॒मश्वा॑ वि॒धेम॒ प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । मृ॒भा॒य॒ ॥ दई । अ॒शस॑ः । इ॒क्षः पा॒हि । अ॒स्मान् | दुहः । नि॒दः । मित्रमः | अवयात् ॥ १५ ॥ समिधामस्माभिः "अति गृहाण व मनपरान् शमसान् !ि इति ॥ १५ ॥ "ढिीचा तुमच्या १४११ पनि वर्ग समस्या सः। "मारासीन समुद्राः" इति बेटमाथमाचाईनिरचि रहाण्यादाने ठीचा चतुर्थोऽध्यायः ॥ 191 इति ऋग्वेदे सभाष्ये वतीयाके चतुर्थोऽध्यायः ॥ 1-1- नास्ति . २. मनोमान्स. ५.पे. दि. ८.. बी५.१५ ९. "धरेन अप ११-१. मास्थि. १२-१२ दि १०-१०. निपाहि ला विनं. है. १३-३२. मर्पिमानाचार्य क.