पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ivit मीकिशो नाम : १० चामिन्द्रो हरिघापत्रं पृथि॒वी हवसम्मोज॑नं॒ यद॒न्तरवर॑त् । ३॥ याम् । इन्द्रैः । ऽभत्यसम् । पृथि॒वीम् । इऽवर्षसम् । अधोरयत् । इस्ति | करें। मोर्जनम् यः | बुन्तः | मैः । चत् ॥ १४ ममेरे ममाप्ये कर इन्द्र रमोन दिवाबोलिवियाम् दिद्धिविन्द भोजनको जहानामा भा॑ति बोनम् । त॒ आयु॑ष॒मा व । हुर्यन्तंभ | अर्जुनम् कर्प 1 अपूण 1 हरिभिः ॥ अज्ञानः | हरितः । वृष । विम्। था। रोचनम् । दरअ | हरितम | बड़े आयु॑षम् । था। वर्तम् । हो । हरि॑म् ॥ ४ ॥ ८० नमानसात हरिवन इरिडम् कारतरी बाकार ॥ इन्द्रो॑ व॒र्य॑न्त॒मजे॑नं॒ कर्म॑ शु॒क्र भी इ॑नम् । अभिभः सु॒तद्गा हारेभिराज ॥५॥ । कैः । तम् । । सम् रत् गा रैऽभिः । जस ॥ ५ ॥ होम् ॥ ४ ॥ इन्द्रप्रेम्पान्तम्म्म्याहार हिन्हा घनाब को मेरपसाः गाः उन आइडि इति तृमोबाइके कृतीपाकोः ॥ [ ४५ ] विधायिभावमा न या म॒न्द्रैरि॑न्द्र इमियो॒हि मयूरोममिः । गास्के शिय॑म॒द्र निंव पाटिनोऽनि॒ि भन्दै वाँ ईशंदे ॥ १ ॥ २२३३.