पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दे [*), 41, 4). हुमा जर्म॑ वाहः क्रि॒ियन्त॒ आ : सौंद। बीड ★र पूणेळाश॑म् ॥ ३ ॥ इ॒मा । अझै । वा॒ऽवा॒हुः । क्रि॒यन्ते॑ आ ब॒र्हिः सौ पोह। शुर| पुगेकाशम् ॥ ३ ५ सम कियन्तः परम् ॥ ३ ॥ सुन्धि सर्वनेषुण स्तोमै शहन् । उक्थेविन्द्र गिर्वणः ॥ ४ ॥ वह॒न्धि ॥ सर्व॑नेषु ॥ न॒ः । प्र॒णु । स्तषु | बृत्र॒ऽव॒न्। व॒क्षु॑ इ॒न् । गिर्वशः ॥ ४ ॥ ० एषु क्लोमेड इन्चन्द्र गौ I स॒नय॑ः श्रोय॒पायु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् । इन्द्र॑ बृत्सं न मा॒तरैः ॥ ५ ॥ स॒तये॑ः । सोम॒ऽयाम् | उ॒रुम् । रन्त। शसः। पर्तिम् । इन्द्र॑म । अ॒सम् । न । मातरैः ॥५॥ सम्पतिम् इन्द्रम्मम् "इस मातरः ॥ ५ ॥ इति सूतबाइके तृती सम॑न्दस् सन्मो से त॒न्वा॑ म॒हे । न स्वारं नि॒िदे औरः ॥ ६ ॥ सः | म॒न्द॒म् | हि । अन्सः | राध॑से । न्यौ | मुहे । न । तार॑म् । मि॒दे । ः ॥ ६॥ बेट० : स्वम् ममल जोन महसे चनाब नामा कासाबाद केंद्रहिदिरणम् ॥ नदि हतोतारम् (२८,१,१९ व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्नो जरामदे । उ॒त न्वम॑स्य॒युर्वेसो ॥ ७ ॥ व॒यम् । इन्द्र | ऽपर्वः। जगम | उ॒तः । नाम ः बेट० इन्कामाःमः लिपिका मारे अ॒स्मद् वि मु॑च॒ो हरिप्रिया॒ा यहि । इन्द्र॑स्वानो मत्स्नेह ॥ ८ ॥ व पचः । एवंऽग्रिम बुशंड़ माह | इन्वः। स हुन्छ । मा 1 यूडो. .. ... ●... 1. इति ॥७॥ ३.