पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२१०१ ० १३५ परिवारबन्ध । सुखबग पारेमा हवामाभर म्हाडोर इति ॥ वृती शु॒नं वेम ए॒मना॑न॒मिन्द्र॑म॒स्मिन् मो नृत॑नो॒ वाज॑सा । शृ॒ण्वन्त॑मु॒ग्रपूतये॑ स॒मत्स॒ मन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ १७ ॥ शुनम् । हुवेम 1 स॒घवा॑नम् । इन्द्र॑म् | अ॒स्मिन् । धेरै । त॑मभ । वार्जसातौ । इ॒स्त्रन्त॑म् ॥ उ॒षम् । ए॒तये॑ । स॒मनु॑ । भन्त॑म् वृ॒त्राणि॑ स॒म्ऽजित॑म् | धना॑नाम् ॥ १७ ॥ २२. कृति तृतोबाइके द्वितीयाच्या चारको वः [३३] वामित्रो शान्ति ऋषिः अनुमोद्यमीमां विवामित्र पानी उपम्यादथे॑ इव विमि॑ते॒ हाम॑माने । गावे॑व शु॒भ्रे मा॒तरा॑ रि॑िवा॒णे बिपी पर्यमा जनेते ॥ १ ॥ प्र । पर्व॑तानाम् । उ॒वास इति॑ । उ॒पस्था॑त् । कसै वैत्यश्वे॑ऽजय । चिसि॑िते॒ इति॑ विस्लेि | हास॑माने॒ इति॑ । गावा॑ऽऽव | शु॒भे हर्ति । मा॒ातरौ । हालै । चित्र | सुतुदी | पय॑सा जत्रेते इति॒ ॥१॥ मोमीन जय कृषिका बचो देवता, बेट० - वित्रि तिरेमाषा दिवसम्मम्मी १ अद्विवत् (२२) इति। विप्र पवायाम्' इति । पर्वतानाम् उपस्यामानु विडचे इव विमु शासवि: पथ परस्परमानेगावाविन श्रममावे देववर्ण मनुस्यानी वर का मसाज ॥ दि.मारिय इन्द्रे॑षिते प्रस॒त्रं मिष॑माणे॒ अच्छछ॑ समु॒द्रं र॒थ्ये॑द यायः । स॒माराणे मि॒ः पिन्व॑माने अ॒न्या वा॑म॒न्यामध्ये॑ति शुभे ॥ २ ॥ १-१...तिम् को. ३. माि